Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 21:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 puurvva.m te madhyenagaram iphi.sanagariiya.m traphima.m paulena sahita.m d.r.s.tavanta etasmaat paulasta.m mandiramadhyam aanayad ityanvamimata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 पूर्व्वं ते मध्येनगरम् इफिषनगरीयं त्रफिमं पौलेन सहितं दृष्टवन्त एतस्मात् पौलस्तं मन्दिरमध्यम् आनयद् इत्यन्वमिमत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 পূৰ্ৱ্ৱং তে মধ্যেনগৰম্ ইফিষনগৰীযং ত্ৰফিমং পৌলেন সহিতং দৃষ্টৱন্ত এতস্মাৎ পৌলস্তং মন্দিৰমধ্যম্ আনযদ্ ইত্যন্ৱমিমত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 পূর্ৱ্ৱং তে মধ্যেনগরম্ ইফিষনগরীযং ত্রফিমং পৌলেন সহিতং দৃষ্টৱন্ত এতস্মাৎ পৌলস্তং মন্দিরমধ্যম্ আনযদ্ ইত্যন্ৱমিমত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ပူရွွံ တေ မဓျေနဂရမ် ဣဖိၐနဂရီယံ တြဖိမံ ပေါ်လေန သဟိတံ ဒၖၐ္ဋဝန္တ ဧတသ္မာတ် ပေါ်လသ္တံ မန္ဒိရမဓျမ် အာနယဒ် ဣတျနွမိမတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 pUrvvaM tE madhyEnagaram iphiSanagarIyaM traphimaM paulEna sahitaM dRSTavanta EtasmAt paulastaM mandiramadhyam Anayad ityanvamimata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:29
5 अन्तरसन्दर्भाः  

tata iphi.sanagara upasthaaya tatra tau vis.rjya svaya.m bhajanabhvana.m pravi"sya yihuudiiyai.h saha vicaaritavaan|


yiruu"saalami aagaamyutsavapaalanaartha.m mayaa gamaniiya.m; pa"scaad ii"svarecchaayaa.m jaataayaa.m yu.smaaka.m samiipa.m pratyaagami.syaami| tata.h para.m sa tai rvis.r.s.ta.h san jalapathena iphi.sanagaraat prasthitavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


birayaanagariiyasopaatra.h thi.salaniikiiyaaristaarkhasikundau darbbonagariiyagaayatiimathiyau aa"siyaade"siiyatukhikatraphimau ca tena saarddha.m aa"siyaade"sa.m yaavad gatavanta.h|


iraasta.h karinthanagare .ati.s.that traphima"sca pii.ditatvaat miliitanagare mayaa vyahiiyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्