Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 birayaanagariiyasopaatra.h thi.salaniikiiyaaristaarkhasikundau darbbonagariiyagaayatiimathiyau aa"siyaade"siiyatukhikatraphimau ca tena saarddha.m aa"siyaade"sa.m yaavad gatavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 बिरयानगरीयसोपात्रः थिषलनीकीयारिस्तार्खसिकुन्दौ दर्ब्बोनगरीयगायतीमथियौ आशियादेशीयतुखिकत्रफिमौ च तेन सार्द्धं आशियादेशं यावद् गतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 বিৰযানগৰীযসোপাত্ৰঃ থিষলনীকীযাৰিস্তাৰ্খসিকুন্দৌ দৰ্ব্বোনগৰীযগাযতীমথিযৌ আশিযাদেশীযতুখিকত্ৰফিমৌ চ তেন সাৰ্দ্ধং আশিযাদেশং যাৱদ্ গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 বিরযানগরীযসোপাত্রঃ থিষলনীকীযারিস্তার্খসিকুন্দৌ দর্ব্বোনগরীযগাযতীমথিযৌ আশিযাদেশীযতুখিকত্রফিমৌ চ তেন সার্দ্ধং আশিযাদেশং যাৱদ্ গতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဗိရယာနဂရီယသောပါတြး ထိၐလနီကီယာရိသ္တာရ္ခသိကုန္ဒော် ဒရ္ဗ္ဗောနဂရီယဂါယတီမထိယော် အာၑိယာဒေၑီယတုခိကတြဖိမော် စ တေန သာရ္ဒ္ဓံ အာၑိယာဒေၑံ ယာဝဒ် ဂတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:4
29 अन्तरसन्दर्भाः  

kintu "si.syaga.ne tasya caturdi"si ti.s.thati sati sa svayam utthaaya punarapi nagaramadhya.m praavi"sat tatpare.ahani bar.nabbaasahito darbbiinagara.m gatavaan|


tau tadvaarttaa.m praapya palaayitvaa lukaayaniyaade"sasyaantarvvarttilustraadarbbo


paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si.sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo.sito garbbhajaata.h kintu tasya pitaanyade"siiyaloka.h|


te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


paulasiilau aamphipalyaapalloniyaanagaraabhyaa.m gatvaa yatra yihuudiiyaanaa.m bhajanabhavanamekam aaste tatra thi.salaniikiinagara upasthitau|


kintu birayaanagare paulene"svariiyaa kathaa pracaaryyata iti thi.salaniikiisthaa yihuudiiyaa j naatvaa tatsthaanamapyaagatya lokaanaa.m kuprav.rttim ajanayan|


tata.h sarvvanagara.m kalahena paripuur.namabhavat, tata.h para.m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh.rtvaikacittaa ra"ngabhuumi.m javena dhaavitavanta.h|


paarthii-maadii-araamnaharayimde"sanivaasimano yihuudaa-kappadakiyaa-panta-aa"siyaa-


yata.h paula aa"siyaade"se kaala.m yaapayitum naabhila.san iphi.sanagara.m tyaktvaa yaatu.m mantra.naa.m sthiriik.rtavaan; yasmaad yadi saadhya.m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu.m mati.m k.rtavaan|


te.su tasya samiipam upasthite.su sa tebhya imaa.m kathaa.m kathitavaan, aham aa"siyaade"se prathamaagamanam aarabhyaadya yaavad yu.smaaka.m sannidhau sthitvaa sarvvasamaye yathaacaritavaan tad yuuya.m jaaniitha;


puurvva.m te madhyenagaram iphi.sanagariiya.m traphima.m paulena sahita.m d.r.s.tavanta etasmaat paulasta.m mandiramadhyam aanayad ityanvamimata|


vayam aadraamuttiiya.m potamekam aaruhya aa"siyaade"sasya ta.tasamiipena yaatu.m mati.m k.rtvaa la"ngaram utthaapya potam amocayaama; maakidaniyaade"sasthathi.salaniikiinivaasyaaristaarkhanaamaa ka"scid jano.asmaabhi.h saarddham aasiit|


mama sahakaarii tiimathiyo mama j naatayo luukiyo yaason sosipaatra"sceme yu.smaan namaskurvvante|


tathaa k.rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu.smaan namaskaroti| aparam etannagarasya dhanarak.saka iraasta.h kkaarttanaamaka"scaiko bhraataa taavapi yu.smaan namaskuruta.h|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya.h sarvvebhya.h pavitralokebhya"sca patra.m likhata.h|


mayaa silvaanena timathinaa ce"svarasya putro yo yii"sukhrii.s.to yu.smanmadhye gho.sita.h sa tena sviik.rta.h punarasviik.rta"sca tannahi kintu sa tasya sviikaarasvaruupaeva|


apara.m mama yaavasthaasti yacca mayaa kriyate tat sarvva.m yad yu.smaabhi rj naayate tadartha.m prabhunaa priyabhraataa vi"svaasya.h paricaaraka"sca tukhiko yu.smaan tat j naapayi.syati|


yu.smaakam avasthaam avagatyaahamapi yat saantvanaa.m praapnuyaa.m tadartha.m tiimathiya.m tvarayaa yu.smatsamiipa.m pre.sayi.syaamiiti prabhau pratyaa"saa.m kurvve|


aari.s.taarkhanaamaa mama sahabandii bar.nabbaa bhaagineyo maarko yu.s.tanaamnaa vikhyaato yii"su"scaite chinnatvaco bhraataro yu.smaan namaskaara.m j naapayanti, te.saa.m madhye maarkamadhi yuuya.m puurvvam aaj naapitaa.h sa yadi yu.smatsamiipam upati.s.thet tarhi yu.smaabhi rg.rhyataa.m|


mama yaa da"saakti taa.m tukhikanaamaa prabhau priyo mama bhraataa vi"svasaniiya.h paricaaraka.h sahadaasa"sca yu.smaan j naapayi.syati|


asmaaka.m traa.nakartturii"svarasyaasmaaka.m pratyaa"saabhuume.h prabho ryii"sukhrii.s.tasya caaj naanusaarato yii"sukhrii.s.tasya prerita.h paula.h svakiiya.m satya.m dharmmaputra.m tiimathiya.m prati patra.m likhati|


taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi prasaada.m dayaa.m "saanti nca kriyaastaa.m|


iraasta.h karinthanagare .ati.s.that traphima"sca pii.ditatvaat miliitanagare mayaa vyahiiyata|


yadaaham aarttimaa.m tukhika.m vaa tava samiipa.m pre.sayi.syaami tadaa tva.m niikapalau mama samiipam aagantu.m yatasva yatastatraivaaha.m "siitakaala.m yaapayitu.m matim akaar.sa.m|


mama sahakaari.no maarka aari.s.taarkho diimaa luuka"sca tvaa.m namaskaara.m vedayanti|


praaciino .aha.m satyamataad yasmin priiye ta.m priyatama.m gaaya.m prati patra.m likhaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्