Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 aha.m sarvve.saa.m lokaanaa.m raktapaatado.saad yannirdo.sa aase tasyaadya yu.smaan saak.si.na.h karomi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अहं सर्व्वेषां लोकानां रक्तपातदोषाद् यन्निर्दोष आसे तस्याद्य युष्मान् साक्षिणः करोमि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অহং সৰ্ৱ্ৱেষাং লোকানাং ৰক্তপাতদোষাদ্ যন্নিৰ্দোষ আসে তস্যাদ্য যুষ্মান্ সাক্ষিণঃ কৰোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অহং সর্ৱ্ৱেষাং লোকানাং রক্তপাতদোষাদ্ যন্নির্দোষ আসে তস্যাদ্য যুষ্মান্ সাক্ষিণঃ করোমি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အဟံ သရွွေၐာံ လောကာနာံ ရက္တပါတဒေါၐာဒ် ယန္နိရ္ဒောၐ အာသေ တသျာဒျ ယုၐ္မာန် သာက္ၐိဏး ကရောမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 ahaM sarvvESAM lOkAnAM raktapAtadOSAd yannirdOSa AsE tasyAdya yuSmAn sAkSiNaH karOmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:27
23 अन्तरसन्दर्भाः  

pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


kintu phiruu"sino vyavasthaapakaa"sca tena na majjitaa.h svaan pratii"svarasyopade"sa.m ni.sphalam akurvvan|


adyaarabhya yu.smaan daasaan na vadi.syaami yat prabhu ryat karoti daasastad na jaanaati; kintu pitu.h samiipe yadyad a"s.r.nava.m tat sarvva.m yuu.smaan aj naapayam tatkaara.naad yu.smaan mitraa.ni proktavaan|


daayuudaa ii"svaraabhimatasevaayai nijaayu.si vyayite sati sa mahaanidraa.m praapya nijai.h puurvvapuru.sai.h saha milita.h san ak.siiyata;


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


kaamapi hitakathaaा.m na gopaayitavaan taa.m pracaaryya saprakaa"sa.m g.rhe g.rhe samupadi"sye"svara.m prati mana.h paraavarttaniiya.m prabhau yii"sukhrii.s.te vi"svasaniiya.m


anena prakaare.na graha.nad daana.m bhadramiti yadvaakya.m prabhu ryii"su.h kathitavaan tat smarttu.m daridralokaanaamupakaaraartha.m "srama.m karttu nca yu.smaakam ucitam etatsarvva.m yu.smaanaham upadi.s.tavaan|


prabhuto ya upade"so mayaa labdho yu.smaasu samarpita"sca sa e.sa.h|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


saampratamaha.m satyavaaditvaat ki.m yu.smaaka.m ripu rjaato.asmi?


puurvva.m khrii.s.te vi"svaasino ye vayam asmatto yat tasya mahimna.h pra"sa.msaa jaayate,


kintvii"svare.naasmaan pariik.sya vi"svasaniiyaan mattvaa ca yadvat susa.mvaado.asmaasu samaarpyata tadvad vaya.m maanavebhyo na ruroci.samaa.naa.h kintvasmadanta.hkara.naanaa.m pariik.sakaaye"svaraaya ruroci.samaa.naa bhaa.saamahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्