Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 20:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tena sthaanena gacchan tadde"siiyaan "si.syaan bahuupadi"sya yuunaaniiyade"sam upasthitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तेन स्थानेन गच्छन् तद्देशीयान् शिष्यान् बहूपदिश्य यूनानीयदेशम् उपस्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেন স্থানেন গচ্ছন্ তদ্দেশীযান্ শিষ্যান্ বহূপদিশ্য যূনানীযদেশম্ উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেন স্থানেন গচ্ছন্ তদ্দেশীযান্ শিষ্যান্ বহূপদিশ্য যূনানীযদেশম্ উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေန သ္ထာနေန ဂစ္ဆန် တဒ္ဒေၑီယာန် ၑိၐျာန် ဗဟူပဒိၑျ ယူနာနီယဒေၑမ် ဥပသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEna sthAnEna gacchan taddEzIyAn ziSyAn bahUpadizya yUnAnIyadEzam upasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 20:2
17 अन्तरसन्दर्भाः  

yohan upade"senettha.m naanaakathaa lokaanaa.m samak.sa.m pracaarayaamaasa|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


suriyaakilikiyaade"saabhyaa.m ma.n.dalii.h sthiriikurvvan agacchat|


tasmaad gatvaa maakidaniyaantarvvartti romiiyavasatisthaana.m yat philipiinaamapradhaananagara.m tatropasthaaya katipayadinaani tatra sthitavanta.h|


paulasiilau aamphipalyaapalloniyaanagaraabhyaa.m gatvaa yatra yihuudiiyaanaa.m bhajanabhavanamekam aaste tatra thi.salaniikiinagara upasthitau|


tata.h para.m bhraat.rga.no rajanyaa.m paulasiilau "siighra.m birayaanagara.m pre.sitavaan tau tatropasthaaya yihuudiiyaanaa.m bhajanabhavana.m gatavantau|


etadanyaabhi rbahukathaabhi.h pramaa.na.m datvaakathayat etebhyo vipathagaamibhyo varttamaanalokebhya.h svaan rak.sata|


ittha.m kalahe niv.rtte sati paula.h "si.syaga.nam aahuuya visarjana.m praapya maakidaniyaade"sa.m prasthitavaan|


pa"scaat sa puna"scopari gatvaa puupaan bha.mktvaa prabhaata.m yaavat kathopakathane k.rtvaa prasthitavaan|


tatra maasatraya.m sthitvaa tasmaat suriyaade"sa.m yaatum udyata.h, kintu yihuudiiyaasta.m hantu.m guptaa ati.s.than tasmaat sa punarapi maakidaniyaamaarge.na pratyaagantu.m mati.m k.rtavaan|


kintu yadi prabhericchaa bhavati tarhyahamavilamba.m yu.smatsamiipamupasthaaya te.saa.m darpadhmaataanaa.m lokaanaa.m vaaca.m j naasyaamiiti nahi saamarthyameva j naasyaami|


tasmaad vaya.m tameva gho.sayanto yad ekaika.m maanava.m siddhiibhuuta.m khrii.s.te sthaapayema tadarthamekaika.m maanava.m prabodhayaama.h puur.naj naanena caikaika.m maanava.m upadi"saama.h|


apara nca yadvat pitaa svabaalakaan tadvad vaya.m yu.smaakam ekaika.m janam upadi.s.tavanta.h saantvitavanta"sca,


yato.asmaakam aade"so bhraantera"sucibhaavaad votpanna.h prava ncanaayukto vaa na bhavati|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्