Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tasyaa.h kathaayaa.h ki.mvadantyaa jaatatvaat sarvve lokaa militvaa nijanijabhaa.sayaa "si.syaa.naa.m kathaakathana.m "srutvaa samudvignaa abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্যাঃ কথাযাঃ কিংৱদন্ত্যা জাতৎৱাৎ সৰ্ৱ্ৱে লোকা মিলিৎৱা নিজনিজভাষযা শিষ্যাণাং কথাকথনং শ্ৰুৎৱা সমুদ্ৱিগ্না অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্যাঃ কথাযাঃ কিংৱদন্ত্যা জাতৎৱাৎ সর্ৱ্ৱে লোকা মিলিৎৱা নিজনিজভাষযা শিষ্যাণাং কথাকথনং শ্রুৎৱা সমুদ্ৱিগ্না অভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသျား ကထာယား ကိံဝဒန္တျာ ဇာတတွာတ် သရွွေ လောကာ မိလိတွာ နိဇနိဇဘာၐယာ ၑိၐျာဏာံ ကထာကထနံ ၑြုတွာ သမုဒွိဂ္နာ အဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasyAH kathAyAH kiMvadantyA jAtatvAt sarvvE lOkA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:6
6 अन्तरसन्दर्भाः  

tadaa herod raajaa kathaametaa.m ni"samya yiruu"saalamnagarasthitai.h sarvvamaanavai.h saarddham udvijya


suuryyacandranak.satre.su lak.sa.naadi bhavi.syanti, bhuvi sarvvade"siiyaanaa.m du.hkha.m cintaa ca sindhau viiciinaa.m tarjana.m garjana nca bhavi.syanti|


etasminneva samaye.akasmaad aakaa"saat praca.n.daatyugravaayo.h "sabdavad eka.h "sabda aagatya yasmin g.rhe ta upaavi"san tad g.rha.m samasta.m vyaapnot|


ya.h kha nja.h svasthobhavat tena pitarayohano.h karayordh.tatayo.h sato.h sarvve lokaa sannidhim aagacchan|


yasmaad atra kaaryyasaadhanaartha.m mamaantike b.rhad dvaara.m mukta.m bahavo vipak.saa api vidyante|


apara nca khrii.s.tasya susa.mvaadagho.sa.naartha.m mayi troyaanagaramaagate prabho.h karmma.ne ca madartha.m dvaare mukte


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्