Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততঃ পৰং যে সানন্দাস্তাং কথাম্ অগৃহ্লন্ তে মজ্জিতা অভৱন্| তস্মিন্ দিৱসে প্ৰাযেণ ত্ৰীণি সহস্ৰাণি লোকাস্তেষাং সপক্ষাঃ সন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততঃ পরং যে সানন্দাস্তাং কথাম্ অগৃহ্লন্ তে মজ্জিতা অভৱন্| তস্মিন্ দিৱসে প্রাযেণ ত্রীণি সহস্রাণি লোকাস্তেষাং সপক্ষাঃ সন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတး ပရံ ယေ သာနန္ဒာသ္တာံ ကထာမ် အဂၖဟ္လန် တေ မဇ္ဇိတာ အဘဝန်၊ တသ္မိန် ဒိဝသေ ပြာယေဏ တြီဏိ သဟသြာဏိ လောကာသ္တေၐာံ သပက္ၐား သန္တး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:41
21 अन्तरसन्दर्भाः  

aha.m yu.smaanatiyathaartha.m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa.ni kari.syati vara.m tatopi mahaakarmmaa.ni kari.syati yato hetoraha.m pitu.h samiipa.m gacchaami|


ata.h "simonpitara.h paraav.rtya gatvaa b.rhadbhistripa ncaa"sadadhika"satamatsyai.h paripuur.na.m tajjaalam aak.r.syodatolayat kintvetaavadbhi rmatsyairapi jaala.m naachidyata|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


tadaa kathaamiid.r"sii.m "srutvaa bhinnade"siiyaa aahlaaditaa.h santa.h prabho.h kathaa.m dhanyaa.m dhanyaam avadan, yaavanto lokaa"sca paramaayu.h praaptinimitta.m niruupitaa aasan teे vya"svasan|


etaad.r"sii.m kathaa.m "srutvaa te.saa.m h.rdayaanaa.m vidiir.natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta.h, he bhraat.rga.na vaya.m ki.m kari.syaama.h?


parame"svaro dine dine paritraa.nabhaajanai rma.n.daliim avarddhayat|


kintu ya.h ka"scit praa.nii tasya bhavi.syadvaadina.h kathaa.m na grahii.syati sa nijalokaanaa.m madhyaad ucchetsyate," imaa.m kathaam asmaaka.m puurvvapuru.sebhya.h kevalo muusaa.h kathayaamaasa iti nahi,


tathaapi ye lokaastayorupade"sam a"s.r.nvan te.saa.m praaye.na pa ncasahasraa.ni janaa vya"svasan|


anantara.m yuu.saph bhraat.rga.na.m pre.sya nijapitara.m yaakuuba.m nijaan pa ncaadhikasaptatisa.mkhyakaan j naatijanaa.m"sca samaahuutavaan|


yu.smaakam ekaikajana.h "saasanapadasya nighno bhavatu yato yaani "saasanapadaani santi taani sarvvaa.nii"svare.na sthaapitaani; ii"svara.m vinaa padasthaapana.m na bhavati|


yuuyamapi bahukle"sabhogena pavitre.naatmanaa dattenaanandena ca vaakya.m g.rhiitvaasmaaka.m prabho"scaanugaamino.abhavata|


puraa nohasya samaye yaavat poto niramiiyata taavad ii"svarasya diirghasahi.s.nutaa yadaa vyalambata tadaa te.anaaj naagraahi.no.abhavan| tena potonaalpe.arthaad a.s.taaveva praa.ninastoyam uttiir.naa.h|


tata.h para.m dvitiiyo duuta.h svaka.mse yadyad avidyata tat samudre .asraavayat tena sa ku.napastha"so.nitaruupyabhavat samudre sthitaa"sca sarvve praa.nino m.rtyu.m gataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्