Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 yato daayuud svarga.m naaruroha kintu svayam imaa.m kathaam akathayad yathaa, mama prabhumida.m vaakyamavadat parame"svara.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 यतो दायूद् स्वर्गं नारुरोह किन्तु स्वयम् इमां कथाम् अकथयद् यथा, मम प्रभुमिदं वाक्यमवदत् परमेश्वरः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যতো দাযূদ্ স্ৱৰ্গং নাৰুৰোহ কিন্তু স্ৱযম্ ইমাং কথাম্ অকথযদ্ যথা, মম প্ৰভুমিদং ৱাক্যমৱদৎ পৰমেশ্ৱৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যতো দাযূদ্ স্ৱর্গং নারুরোহ কিন্তু স্ৱযম্ ইমাং কথাম্ অকথযদ্ যথা, মম প্রভুমিদং ৱাক্যমৱদৎ পরমেশ্ৱরঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယတော ဒါယူဒ် သွရ္ဂံ နာရုရောဟ ကိန္တု သွယမ် ဣမာံ ကထာမ် အကထယဒ် ယထာ, မမ ပြဘုမိဒံ ဝါကျမဝဒတ် ပရမေၑွရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yatO dAyUd svargaM nArurOha kintu svayam imAM kathAm akathayad yathA, mama prabhumidaM vAkyamavadat paramEzvaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:34
9 अन्तरसन्दर्भाः  

svaya.m daayuud pavitrasyaatmana aave"seneda.m kathayaamaasa| yathaa| "mama prabhumida.m vaakyavadat parame"svara.h| tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.sapaar"sv upaavi"sa|"


ya.h svarge.asti ya.m ca svargaad avaarohat ta.m maanavatanaya.m vinaa kopi svarga.m naarohat|


tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.savaar"sva upaavi"sa|


yata.h khrii.s.tasya ripava.h sarvve yaavat tena svapaadayoradho na nipaatayi.syante taavat tenaiva raajatva.m karttavya.m|


sarvvaa.ni tasya cara.nayoradho nihitavaan yaa samitistasya "sariira.m sarvvatra sarvve.saa.m puurayitu.h puuraka nca bhavati ta.m tasyaa muurddhaana.m k.rtvaa


apara.m duutaanaa.m madhye ka.h kadaacidii"svare.nedamukta.h? yathaa, "tavaariin paadapii.tha.m te yaavannahi karomyaha.m| mama dak.si.nadigbhaage taavat tva.m samupaavi"sa||"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्