Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 কিন্ত্ৱীশ্ৱৰস্তং নিধনস্য বন্ধনান্মোচযিৎৱা উদস্থাপযৎ যতঃ স মৃত্যুনা বদ্ধস্তিষ্ঠতীতি ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 কিন্ত্ৱীশ্ৱরস্তং নিধনস্য বন্ধনান্মোচযিৎৱা উদস্থাপযৎ যতঃ স মৃত্যুনা বদ্ধস্তিষ্ঠতীতি ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ကိန္တွီၑွရသ္တံ နိဓနသျ ဗန္ဓနာန္မောစယိတွာ ဥဒသ္ထာပယတ် ယတး သ မၖတျုနာ ဗဒ္ဓသ္တိၐ္ဌတီတိ န သမ္ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:24
45 अन्तरसन्दर्भाः  

he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


ka"scijjano mama praa.naan hantu.m na "saknoti kintu svaya.m taan samarpayaami taan samarpayitu.m punargrahiitu nca mama "saktiraaste bhaaramima.m svapitu.h sakaa"saat praaptoham|


tasmaad ye.saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga.naa ucyante dharmmagranthasyaapyanyathaa bhavitu.m na "sakya.m,


te pratyetu.m naa"sankuvan tasmin yi"sayiyabhavi.syadvaadi punaravaadiid,


yata.h "sma"saanaat sa utthaapayitavya etasya dharmmapustakavacanasya bhaava.m te tadaa voddhu.m naa"sankuvan|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


kintu yamii"svara.h "sma"saanaad udasthaapayat sa naak.siiyata|


yata.h svaniyuktena puru.se.na yadaa sa p.rthiviisthaanaa.m sarvvalokaanaa.m vicaara.m kari.syati taddina.m nyaruupayat; tasya "sma"saanotthaapanena tasmin sarvvebhya.h pramaa.na.m praadaat|


ata.h parame"svara ena.m yii"su.m "sma"saanaad udasthaapayat tatra vaya.m sarvve saak.si.na aasmahe|


pa"scaat ta.m jiivanasyaadhipatim ahata kintvii"svara.h "sma"saanaat tam udasthaapayata tatra vaya.m saak.si.na aasmahe|


ata ii"svaro nijaputra.m yii"sum utthaapya yu.smaaka.m sarvve.saa.m svasvapaapaat paraavarttya yu.smabhyam aa"si.sa.m daatu.m prathamatasta.m yu.smaaka.m nika.ta.m pre.sitavaan|


tarhi sarvva israayeेliiyalokaa yuuya.m jaaniita naasaratiiyo yo yii"sukhrii.s.ta.h kru"se yu.smaabhiravidhyata ya"sce"svare.na "sma"saanaad utthaapita.h, tasya naamnaa janoya.m svastha.h san yu.smaaka.m sammukhe protti.s.thati|


ya.m yii"su.m yuuya.m kru"se vedhitvaahata tam asmaaka.m pait.rka ii"svara utthaapya


vastuta.h prabhu.m yii"su.m yadi vadanena sviikaro.si, tathe"svarasta.m "sma"saanaad udasthaapayad iti yadyanta.hkara.nena vi"svasi.si tarhi paritraa.na.m lapsyase|


yato jiivanto m.rtaa"scetyubhaye.saa.m lokaanaa.m prabhutvapraaptyartha.m khrii.s.to m.rta utthita.h punarjiivita"sca|


yato.asmaaka.m paapanaa"saartha.m samarpito.asmaaka.m pu.nyapraaptyartha ncotthaapito.abhavat yo.asmaaka.m prabhu ryii"sustasyotthaapayitarii"svare


tato yathaa pitu.h paraakrame.na "sma"saanaat khrii.s.ta utthaapitastathaa vayamapi yat nuutanajiivina ivaacaraamastadartha.m majjanena tena saarddha.m m.rtyuruupe "sma"saane sa.msthaapitaa.h|


m.rtaga.naad yii"su ryenotthaapitastasyaatmaa yadi yu.smanmadhye vasati tarhi m.rtaga.naat khrii.s.tasya sa utthaapayitaa yu.smanmadhyavaasinaa svakiiyaatmanaa yu.smaaka.m m.rtadehaanapi puna rjiivayi.syati|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


m.rtyuda"saata.h khrii.s.ta utthaapita iti vaarttaa yadi tamadhi gho.syate tarhi m.rtalokaanaam utthiti rnaastiiti vaag yu.smaaka.m madhye kai"scit kuta.h kathyate?


vaya nce"svarasya m.r.saasaak.si.no bhavaama.h, yata.h khrii.s.ta stenotthaapita.h iti saak.syam asmaabhirii"svaramadhi datta.m kintu m.rtaanaamutthiti ryadi na bhavet tarhi sa tena notthaapita.h|


idaanii.m khrii.s.to m.rtyuda"saata utthaapito mahaanidraagataanaa.m madhye prathamaphalasvaruupo jaata"sca|


"sma"saane sthaapita"sca t.rtiiyadine "saastraanusaaraat punarutthaapita.h|


ya"sce"svara.h prabhumutthaapitavaan sa sva"saktyaasmaanapyutthaapayi.syati|


prabhu ryii"su ryenotthaapita.h sa yii"sunaasmaanapyutthaapayi.syati yu.smaabhi.h saarddha.m svasamiipa upasthaapayi.syati ca, vayam etat jaaniima.h|


manu.syebhyo nahi manu.syairapi nahi kintu yii"sukhrii.s.tena m.rtaga.namadhyaat tasyotthaapayitraa pitre"svare.na ca prerito yo.aha.m paula.h so.aha.m


yata.h sa yasyaa.h "sakte.h prabalataa.m khrii.s.te prakaa"sayan m.rtaga.namadhyaat tam utthaapitavaan,


majjane ca tena saarddha.m "sma"saana.m praaptaa.h puna rm.rtaanaa.m madhyaat tasyotthaapayiturii"svarasya "sakte.h phala.m yo vi"svaasastadvaaraa tasminneva majjane tena saarddham utthaapitaa abhavata|


m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्