Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 2:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 apara nca nistaarotsavaat para.m pa ncaa"sattame dine samupasthite sati te sarvve ekaacittiibhuuya sthaana ekasmin militaa aasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰঞ্চ নিস্তাৰোৎসৱাৎ পৰং পঞ্চাশত্তমে দিনে সমুপস্থিতে সতি তে সৰ্ৱ্ৱে একাচিত্তীভূয স্থান একস্মিন্ মিলিতা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরঞ্চ নিস্তারোৎসৱাৎ পরং পঞ্চাশত্তমে দিনে সমুপস্থিতে সতি তে সর্ৱ্ৱে একাচিত্তীভূয স্থান একস্মিন্ মিলিতা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရဉ္စ နိသ္တာရောတ္သဝါတ် ပရံ ပဉ္စာၑတ္တမေ ဒိနေ သမုပသ္ထိတေ သတိ တေ သရွွေ ဧကာစိတ္တီဘူယ သ္ထာန ဧကသ္မိန် မိလိတာ အာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 2:1
23 अन्तरसन्दर्भाः  

yohan jale majjitaavaan kintvalpadinamadhye yuuya.m pavitra aatmani majjitaa bhavi.syatha|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


sarvva ekacittiibhuuya dine dine mandire santi.s.thamaanaa g.rhe g.rhe ca puupaanabha njanta ii"svarasya dhanyavaada.m kurvvanto lokai.h samaad.rtaa.h paramaanandena saralaanta.hkara.nena bhojana.m paana ncakurvvan|


yata.h paula aa"siyaade"se kaala.m yaapayitum naabhila.san iphi.sanagara.m tyaktvaa yaatu.m mantra.naa.m sthiriik.rtavaan; yasmaad yadi saadhya.m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu.m mati.m k.rtavaan|


tacchrutvaa sarvva ekacittiibhuuya ii"svaramuddi"sya proccairetat praarthayanta, he prabho gaga.nap.rthiviipayodhiinaa.m te.su ca yadyad aaste te.saa.m sra.s.te"svarastva.m|


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


apara nca pratyayakaarilokasamuuhaa ekamanasa ekacittiibhuuya sthitaa.h| te.saa.m kepi nijasampatti.m sviiyaa.m naajaanan kintu te.saa.m sarvvaa.h sampattya.h saadhaara.nyena sthitaa.h|


tata.h para.m preritaanaa.m hastai rlokaanaa.m madhye bahvaa"scaryyaa.nyadbhutaani karmmaa.nyakriyanta; tadaa "si.syaa.h sarvva ekacittiibhuuya sulemaano .alinde sambhuuyaasan|


yuuya nca sarvva ekacittaa bhuutvaa mukhaikenevaasmatprabhuyii"sukhrii.s.tasya piturii"svarasya gu.naan kiirttayeta|


tathaapi nistaarotsavaat para.m pa ncaa"sattamadina.m yaavad iphi.sapuryyaa.m sthaasyaami|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्