Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tatkaara.namida.m, arttimiidevyaa ruupyamandiranirmmaa.nena sarvve.saa.m "silpinaa.m yathe.s.talaabham ajanayat yo diimiitriyanaamaa naa.diindhama.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तत्कारणमिदं, अर्त्तिमीदेव्या रूप्यमन्दिरनिर्म्माणेन सर्व्वेषां शिल्पिनां यथेष्टलाभम् अजनयत् यो दीमीत्रियनामा नाडीन्धमः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তৎকাৰণমিদং, অৰ্ত্তিমীদেৱ্যা ৰূপ্যমন্দিৰনিৰ্ম্মাণেন সৰ্ৱ্ৱেষাং শিল্পিনাং যথেষ্টলাভম্ অজনযৎ যো দীমীত্ৰিযনামা নাডীন্ধমঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তৎকারণমিদং, অর্ত্তিমীদেৱ্যা রূপ্যমন্দিরনির্ম্মাণেন সর্ৱ্ৱেষাং শিল্পিনাং যথেষ্টলাভম্ অজনযৎ যো দীমীত্রিযনামা নাডীন্ধমঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတ္ကာရဏမိဒံ, အရ္တ္တိမီဒေဝျာ ရူပျမန္ဒိရနိရ္မ္မာဏေန သရွွေၐာံ ၑိလ္ပိနာံ ယထေၐ္ဋလာဘမ် အဇနယတ် ယော ဒီမီတြိယနာမာ နာဍီန္ဓမး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tatkAraNamidaM, arttimIdEvyA rUpyamandiranirmmANEna sarvvESAM zilpinAM yathESTalAbham ajanayat yO dImItriyanAmA nAPIndhamaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:24
8 अन्तरसन्दर्भाः  

yasyaa ga.nanayaa tadadhipatiinaa.m bahudhanopaarjana.m jaata.m taad.r"sii ga.nakabhuutagrastaa kaacana daasii praarthanaasthaanagamanakaala aagatyaasmaan saak.saat k.rtavatii|


tata.h sve.saa.m laabhasya pratyaa"saa viphalaa jaateti vilokya tasyaa.h prabhava.h paula.m siila nca dh.rtvaak.r.sya vicaarasthaane.adhipatiinaa.m samiipam aanayan|


sa taan tatkarmmajiivina.h sarvvalokaa.m"sca samaahuuya bhaa.sitavaan he mahecchaa etena mandiranirmmaa.nenaasmaaka.m jiivikaa bhavati, etad yuuya.m vittha;


yadi ka ncana prati diimiitriyasya tasya sahaayaanaa nca kaacid aapatti rvidyate tarhi pratinidhilokaa vicaarasthaana nca santi, te tat sthaana.m gatvaa uttarapratyuttare kurvvantu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्