Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 19:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 svaanugatalokaanaa.m tiimathiyeraastau dvau janau maakidaniyaade"sa.m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 स्वानुगतलोकानां तीमथियेरास्तौ द्वौ जनौ माकिदनियादेशं प्रति प्रहित्य स्वयम् आशियादेशे कतिपयदिनानि स्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 স্ৱানুগতলোকানাং তীমথিযেৰাস্তৌ দ্ৱৌ জনৌ মাকিদনিযাদেশং প্ৰতি প্ৰহিত্য স্ৱযম্ আশিযাদেশে কতিপযদিনানি স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 স্ৱানুগতলোকানাং তীমথিযেরাস্তৌ দ্ৱৌ জনৌ মাকিদনিযাদেশং প্রতি প্রহিত্য স্ৱযম্ আশিযাদেশে কতিপযদিনানি স্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 သွာနုဂတလောကာနာံ တီမထိယေရာသ္တော် ဒွေါ် ဇနော် မာကိဒနိယာဒေၑံ ပြတိ ပြဟိတျ သွယမ် အာၑိယာဒေၑေ ကတိပယဒိနာနိ သ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 svAnugatalOkAnAM tImathiyErAstau dvau janau mAkidaniyAdEzaM prati prahitya svayam AziyAdEzE katipayadinAni sthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 19:22
18 अन्तरसन्दर्भाः  

tata.h saalaamiinagaram upasthaaya tatra yihuudiiyaanaa.m bhajanabhavanaani gatve"svarasya kathaa.m praacaarayataa.m; yohanapi tatsahacaro.abhavat|


paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si.sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo.sito garbbhajaata.h kintu tasya pitaanyade"siiyaloka.h|


paulasta.m svasa"ngina.m karttu.m mati.m k.rtvaa ta.m g.rhiitvaa tadde"sanivaasinaa.m yihuudiiyaanaam anurodhaat tasya tvakcheda.m k.rtavaan yatastasya pitaa bhinnade"siiyaloka iti sarvvairaj naayata|


siilatiimathiyayo rmaakidaniyaade"saat sametayo.h sato.h paula uttaptamanaa bhuutvaa yii"surii"svare.naabhi.sikto bhavatiiti pramaa.na.m yihuudiiyaanaa.m samiipe praadaat|


ittha.m vatsaradvaya.m gata.m tasmaad aa"siyaade"sanivaasina.h sarvve yihuudiiyaa anyade"siiyalokaa"sca prabho ryii"so.h kathaam a"srau.san|


sarvve.svete.su karmmasu sampanne.su satsu paulo maakidaniyaakhaayaade"saabhyaa.m yiruu"saalama.m gantu.m mati.m k.rtvaa kathitavaan tatsthaana.m yaatraayaa.m k.rtaayaa.m satyaa.m mayaa romaanagara.m dra.s.tavya.m|


tata.h sarvvanagara.m kalahena paripuur.namabhavat, tata.h para.m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh.rtvaikacittaa ra"ngabhuumi.m javena dhaavitavanta.h|


ittha.m kalahe niv.rtte sati paula.h "si.syaga.nam aahuuya visarjana.m praapya maakidaniyaade"sa.m prasthitavaan|


kintu mama matsahacaralokaanaa ncaava"syakavyayaaya madiiyamida.m karadvayam a"sraamyad etad yuuya.m jaaniitha|


tathaa k.rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu.smaan namaskaroti| aparam etannagarasya dhanarak.saka iraasta.h kkaarttanaamaka"scaiko bhraataa taavapi yu.smaan namaskuruta.h|


yu.smadde"sena maakidaniyaade"sa.m vrajitvaa punastasmaat maakidaniyaade"saat yu.smatsamiipam etya yu.smaabhi ryihuudaade"sa.m pre.sayi.sye ceti mama vaa nchaasiit|


yadaa ca yu.smanmadhye.ava.artte tadaa mamaarthaabhaave jaate yu.smaaka.m ko.api mayaa na pii.dita.h; yato mama so.arthaabhaavo maakidaniyaade"saad aagatai bhraat.rbhi nyavaaryyata, itthamaha.m kkaapi vi.saye yathaa yu.smaasu bhaaro na bhavaami tathaa mayaatmarak.saa k.rtaa karttavyaa ca|


satyapi svabhraatustiitasyaavidyamaanatvaat madiiyaatmana.h kaapi "saanti rna babhuuva, tasmaad aha.m taan visarjjana.m yaacitvaa maakidaniyaade"sa.m gantu.m prasthaanam akarava.m|


he bhraatara.h, maakidaniyaade"sasthaasu samiti.su prakaa"sito ya ii"svarasyaanugrahastamaha.m yu.smaan j naapayaami|


prabho rgauravaaya yu.smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka.m sa"ngitve nyayojyata|


yato yu.smatta.h pratinaaditayaa prabho rvaa.nyaa maakidaniyaakhaayaade"sau vyaaptau kevalametannahi kintvii"svare yu.smaaka.m yo vi"svaasastasya vaarttaa sarvvatraa"sraavi, tasmaat tatra vaakyakathanam asmaaka.m ni.sprayojana.m|


iraasta.h karinthanagare .ati.s.that traphima"sca pii.ditatvaat miliitanagare mayaa vyahiiyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्