Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 18:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tata iphi.sanagara upasthaaya tatra tau vis.rjya svaya.m bhajanabhvana.m pravi"sya yihuudiiyai.h saha vicaaritavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तत इफिषनगर उपस्थाय तत्र तौ विसृज्य स्वयं भजनभ्वनं प्रविश्य यिहूदीयैः सह विचारितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তত ইফিষনগৰ উপস্থায তত্ৰ তৌ ৱিসৃজ্য স্ৱযং ভজনভ্ৱনং প্ৰৱিশ্য যিহূদীযৈঃ সহ ৱিচাৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তত ইফিষনগর উপস্থায তত্র তৌ ৱিসৃজ্য স্ৱযং ভজনভ্ৱনং প্রৱিশ্য যিহূদীযৈঃ সহ ৱিচারিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတ ဣဖိၐနဂရ ဥပသ္ထာယ တတြ တော် ဝိသၖဇျ သွယံ ဘဇနဘွနံ ပြဝိၑျ ယိဟူဒီယဲး သဟ ဝိစာရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tata iphiSanagara upasthAya tatra tau visRjya svayaM bhajanabhvanaM pravizya yihUdIyaiH saha vicAritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 18:19
21 अन्तरसन्दर्भाः  

te svai.h saarddha.m puna.h katipayadinaani sthaatu.m ta.m vyanayan, sa tadanurariik.rtya kathaametaa.m kathitavaan,


yiruu"saalami aagaamyutsavapaalanaartha.m mayaa gamaniiya.m; pa"scaad ii"svarecchaayaa.m jaataayaa.m yu.smaaka.m samiipa.m pratyaagami.syaami| tata.h para.m sa tai rvis.r.s.ta.h san jalapathena iphi.sanagaraat prasthitavaan|


tasminneva samaye sikandariyaanagare jaata aapallonaamaa "saastravit suvaktaa yihuudiiya eko jana iphi.sanagaram aagatavaan|


paula.h prativi"sraamavaara.m bhajanabhavana.m gatvaa vicaara.m k.rtvaa yihuudiiyaan anyade"siiyaa.m"sca prav.rtti.m graahitavaan|


karinthanagara aapallasa.h sthitikaale paula uttaraprade"sairaagacchan iphi.sanagaram upasthitavaan| tatra katipaya"si.syaan saak.sat praapya taan ap.rcchat,


saa vaag iphi.sanagaranivaasinasa.m sarvve.saa.m yihuudiiyaanaa.m bhinnade"siiyaanaa.m lokaanaa nca "sravogocariibhuutaa; tata.h sarvve bhaya.m gataa.h prabho ryii"so rnaamno ya"so .avarddhata|


kintu hastanirmmite"svaraa ii"svaraa nahi paulanaamnaa kenacijjanena kathaamimaa.m vyaah.rtya kevalephi.sanagare nahi praaye.na sarvvasmin aa"siyaade"se prav.rtti.m graahayitvaa bahulokaanaa.m "semu.sii paraavarttitaa, etad yu.smaabhi rd.r"syate "sruuyate ca|


etaad.r"sii.m kathaa.m "srutvaa te mahaakrodhaanvitaa.h santa uccai.hkaara.m kathitavanta iphi.siiyaanaam arttimii devii mahatii bhavati|


tato nagaraadhipatistaan sthiraan k.rtvaa kathitavaan he iphi.saayaa.h sarvve lokaa aakar.nayata, artimiimahaadevyaa mahaadevaat patitaayaastatpratimaayaa"sca puujanama iphi.sanagarasthaa.h sarvve lokaa.h kurvvanti, etat ke na jaananti?


yata.h paula aa"siyaade"se kaala.m yaapayitum naabhila.san iphi.sanagara.m tyaktvaa yaatu.m mantra.naa.m sthiriik.rtavaan; yasmaad yadi saadhya.m bhavati tarhi nistaarotsavasya pa ncaa"sattamadine sa yiruu"saalamyupasthaatu.m mati.m k.rtavaan|


paulo miliitaad iphi.sa.m prati loka.m prahitya samaajasya praaciinaan aahuuyaaniitavaan|


puurvva.m te madhyenagaram iphi.sanagariiya.m traphima.m paulena sahita.m d.r.s.tavanta etasmaat paulasta.m mandiramadhyam aanayad ityanvamimata|


iphi.sanagare vanyapa"subhi.h saarddha.m yadi laukikabhaavaat mayaa yuddha.m k.rta.m tarhi tena mama ko laabha.h? m.rtaanaam utthiti ryadi na bhavet tarhi, kurmmo bhojanapaane.adya "svastu m.rtyu rbhavi.syati|


tathaapi nistaarotsavaat para.m pa ncaa"sattamadina.m yaavad iphi.sapuryyaa.m sthaasyaami|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paula iphi.sanagarasthaan pavitraan khrii.s.tayii"sau vi"svaasino lokaan prati patra.m likhati|


maakidaniyaade"se mama gamanakaale tvam iphi.sanagare ti.s.than itara"sik.saa na grahiitavyaa, anante.suupaakhyaane.su va.m"saavali.su ca yu.smaabhi rmano na nive"sitavyam


ato vicaaradine sa yathaa prabho.h k.rpaabhaajana.m bhavet taad.r"sa.m vara.m prabhustasmai deyaat| iphi.sanagare.api sa kati prakaarai rmaam upak.rtavaan tat tva.m samyag vetsi|


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्