Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 kintu vi"svaasahiinaa yihuudiiyalokaa iir.syayaa paripuur.naa.h santo ha.ta.tsya katinayalampa.talokaan sa"ngina.h k.rtvaa janatayaa nagaramadhye mahaakalaha.m k.rtvaa yaasono g.rham aakramya preritaan dh.rtvaa lokanivahasya samiipam aanetu.m ce.s.titavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তু ৱিশ্ৱাসহীনা যিহূদীযলোকা ঈৰ্ষ্যযা পৰিপূৰ্ণাঃ সন্তো হটট্স্য কতিনযলম্পটলোকান্ সঙ্গিনঃ কৃৎৱা জনতযা নগৰমধ্যে মহাকলহং কৃৎৱা যাসোনো গৃহম্ আক্ৰম্য প্ৰেৰিতান্ ধৃৎৱা লোকনিৱহস্য সমীপম্ আনেতুং চেষ্টিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তু ৱিশ্ৱাসহীনা যিহূদীযলোকা ঈর্ষ্যযা পরিপূর্ণাঃ সন্তো হটট্স্য কতিনযলম্পটলোকান্ সঙ্গিনঃ কৃৎৱা জনতযা নগরমধ্যে মহাকলহং কৃৎৱা যাসোনো গৃহম্ আক্রম্য প্রেরিতান্ ধৃৎৱা লোকনিৱহস্য সমীপম্ আনেতুং চেষ্টিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တု ဝိၑွာသဟီနာ ယိဟူဒီယလောကာ ဤရ္ၐျယာ ပရိပူရ္ဏား သန္တော ဟဋဋ္သျ ကတိနယလမ္ပဋလောကာန် သင်္ဂိနး ကၖတွာ ဇနတယာ နဂရမဓျေ မဟာကလဟံ ကၖတွာ ယာသောနော ဂၖဟမ် အာကြမျ ပြေရိတာန် ဓၖတွာ လောကနိဝဟသျ သမီပမ် အာနေတုံ စေၐ္ဋိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santO haTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayA nagaramadhyE mahAkalahaM kRtvA yAsOnO gRham Akramya prEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:5
26 अन्तरसन्दर्भाः  

kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


aantiyakhiyaa-ikaniyanagaraabhyaa.m katipayayihuudiiyalokaa aagatya lokaan praavarttayanta tasmaat tai paula.m prastarairaaghnan tena sa m.rta iti vij naaya nagarasya bahistam aak.r.sya niitavanta.h|


kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav.rtti.m graahayitvaa bhraat.rga.na.m prati te.saa.m vaira.m janitavanta.h|


kintu birayaanagare paulene"svariiyaa kathaa pracaaryyata iti thi.salaniikiisthaa yihuudiiyaa j naatvaa tatsthaanamapyaagatya lokaanaa.m kuprav.rttim ajanayan|


te.saamudde"sam apraapya ca yaasona.m katipayaan bhraat.r.m"sca dh.rtvaa nagaraadhipatiinaa.m nika.tamaaniiya proccai.h kathitavanto ye manu.syaa jagadudvaa.titavantaste .atraapyupasthitaa.h santi,


e.sa yaason aatithya.m k.rtvaa taan g.rhiitavaan| yii"sunaamaka eko raajastiiti kathayantaste kaisarasyaaj naaviruddha.m karmma kurvvati|


tadaa yaasonastadanye.saa nca dhanada.n.da.m g.rhiitvaa taan parityaktavanta.h|


gaalliyanaamaa ka"scid aakhaayaade"sasya praa.dvivaaka.h samabhavat, tato yihuudiiyaa ekavaakyaa.h santa.h paulam aakramya vicaarasthaana.m niitvaa


kintvetasya virodhasyottara.m yena daatu.m "saknum etaad.r"sasya kasyacit kaara.nasyaabhaavaad adyatanagha.tanaaheto raajadrohi.naamivaasmaakam abhiyogo bhavi.syatiiti "sa"nkaa vidyate|


te puurvvapuru.saa iir.syayaa paripuur.naa misarade"sa.m pre.sayitu.m yuu.sapha.m vyakrii.nan|


mama sahakaarii tiimathiyo mama j naatayo luukiyo yaason sosipaatra"sceme yu.smaan namaskurvvante|


yu.smanmadhye maatsaryyavivaadabhedaa bhavanti tata.h ki.m "saariirikaacaari.no naadhve maanu.sikamaarge.na ca na caratha?


bahuvaara.m yaatraabhi rnadiinaa.m sa"nka.tai rdasyuunaa.m sa"nka.tai.h svajaatiiyaanaa.m sa"nka.tai rbhinnajaatiiyaanaa.m sa"nka.tai rnagarasya sa"nka.tai rmarubhuume.h sa"nka.tai saagarasya sa"nka.tai rbhaaktabhraat.r.naa.m sa"nka.tai"sca


paarthakyam iir.syaa vadho mattatva.m lampa.tatvamityaadiini spa.s.tatvena "saariirikabhaavasya karmmaa.ni santi| puurvva.m yadvat mayaa kathita.m tadvat punarapi kathyate ye janaa etaad.r"saani karmmaa.nyaacaranti tairii"svarasya raajye.adhikaara.h kadaaca na lapsyate|


darpa.h paraspara.m nirbhartsana.m dve.sa"scaasmaabhi rna karttavyaani|


yuuyamapi bahukle"sabhogena pavitre.naatmanaa dattenaanandena ca vaakya.m g.rhiitvaasmaaka.m prabho"scaanugaamino.abhavata|


yuuya.m ki.m manyadhve? "saastrasya vaakya.m ki.m phalahiina.m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir.syaartha.m prema karoti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्