Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 17:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 te.saa.m puurvviiyalokaanaam aj naanataa.m pratii"svaro yadyapi naavaadhatta tathaapiidaanii.m sarvvatra sarvvaan mana.h parivarttayitum aaj naapayati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তেষাং পূৰ্ৱ্ৱীযলোকানাম্ অজ্ঞানতাং প্ৰতীশ্ৱৰো যদ্যপি নাৱাধত্ত তথাপীদানীং সৰ্ৱ্ৱত্ৰ সৰ্ৱ্ৱান্ মনঃ পৰিৱৰ্ত্তযিতুম্ আজ্ঞাপযতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তেষাং পূর্ৱ্ৱীযলোকানাম্ অজ্ঞানতাং প্রতীশ্ৱরো যদ্যপি নাৱাধত্ত তথাপীদানীং সর্ৱ্ৱত্র সর্ৱ্ৱান্ মনঃ পরিৱর্ত্তযিতুম্ আজ্ঞাপযতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တေၐာံ ပူရွွီယလောကာနာမ် အဇ္ဉာနတာံ ပြတီၑွရော ယဒျပိ နာဝါဓတ္တ တထာပီဒါနီံ သရွွတြ သရွွာန် မနး ပရိဝရ္တ္တယိတုမ် အာဇ္ဉာပယတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tESAM pUrvvIyalOkAnAm ajnjAnatAM pratIzvarO yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjnjApayati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 17:30
26 अन्तरसन्दर्भाः  

te pratyavadan, asmaan na kopi karmama.ni niyu.mkte| tadaanii.m sa kathitavaan, yuuyamapi mama draak.saak.setra.m yaata, tena yogyaa.m bh.rti.m lapsyatha|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


anantara.m yii"su.h susa.mvaada.m pracaarayan etaa.m kathaa.m kathayitum aarebhe, manaa.msi paraavarttayata, svargiiyaraajatva.m savidhamabhavat|


kaala.h sampuur.na ii"svararaajya nca samiipamaagata.m; atoheto ryuuya.m manaa.msi vyaavarttayadhva.m susa.mvaade ca vi"svaasita|


atha te gatvaa lokaanaa.m mana.hparaavarttanii.h kathaa pracaaritavanta.h|


yu.smaanaha.m vadaami tathaa na kintu mana.hsu na parivarttite.su yuuyamapi tathaa na.mk.syatha|


tadvadaha.m yu.smaan vyaaharaami, ekena paapinaa manasi parivarttite, ii"svarasya duutaanaa.m madhyepyaanando jaayate|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


kathaametaa.m "sruvaa te k.saantaa ii"svarasya gu.naan anukiirttya kathitavanta.h, tarhi paramaayu.hpraaptinimittam ii"svaronyade"siiyalokebhyopi mana.hparivarttanaruupa.m daanam adaat|


sa ii"svara.h puurvvakaale sarvvade"siiyalokaan svasvamaarge calitumanumati.m dattavaan,


yata.h paryya.tanakaale yu.smaaka.m puujaniiyaani pa"syan ‘avij naate"svaraaya` etallipiyuktaa.m yaj navediimekaa.m d.r.s.tavaan; ato na viditvaa ya.m puujayadhve tasyaiva tatva.m yu.smaan prati pracaarayaami|


yihuudiiyaanaam anyade"siiyalokaanaa nca samiipa etaad.r"sa.m saak.sya.m dadaami|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


te sve.saa.m mana.hsvii"svaraaya sthaana.m daatum anicchukaastato hetorii"svarastaan prati du.s.tamanaskatvam avihitakriyatva nca dattavaan|


apara.m tava manasa.h parivarttana.m karttum i"svarasyaanugraho bhavati tanna buddhvaa tva.m ki.m tadiiyaanugrahak.samaacirasahi.s.nutvanidhi.m tucchiikaro.si?


te.saa.m kopi prabhedo naasti, yata.h sarvvaeva paapina ii"svariiyatejohiinaa"sca jaataa.h|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


sa ii"svariiya.h "soka.h paritraa.najanaka.m niranutaapa.m mana.hparivarttana.m saadhayati kintu saa.msaarika.h "soko m.rtyu.m saadhayati|


aayu.so ya.h samayo vyatiitastasmin yu.smaabhi ryad devapuujakaanaam icchaasaadhana.m kaamakutsitaabhilaa.samadyapaanara"ngarasamattataagh.r.naarhadevapuujaacara.na ncaakaari tena baahulya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्