Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 tata.h para.m te nagare nagare bhramitvaa yiruu"saalamasthai.h preritai rlokapraaciinai"sca niruupita.m yad vyavasthaapatra.m tadanusaare.naacaritu.m lokebhyastad dattavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ततः परं ते नगरे नगरे भ्रमित्वा यिरूशालमस्थैः प्रेरितै र्लोकप्राचीनैश्च निरूपितं यद् व्यवस्थापत्रं तदनुसारेणाचरितुं लोकेभ्यस्तद् दत्तवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ পৰং তে নগৰে নগৰে ভ্ৰমিৎৱা যিৰূশালমস্থৈঃ প্ৰেৰিতৈ ৰ্লোকপ্ৰাচীনৈশ্চ নিৰূপিতং যদ্ ৱ্যৱস্থাপত্ৰং তদনুসাৰেণাচৰিতুং লোকেভ্যস্তদ্ দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ পরং তে নগরে নগরে ভ্রমিৎৱা যিরূশালমস্থৈঃ প্রেরিতৈ র্লোকপ্রাচীনৈশ্চ নিরূপিতং যদ্ ৱ্যৱস্থাপত্রং তদনুসারেণাচরিতুং লোকেভ্যস্তদ্ দত্তৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ပရံ တေ နဂရေ နဂရေ ဘြမိတွာ ယိရူၑာလမသ္ထဲး ပြေရိတဲ ရ္လောကပြာစီနဲၑ္စ နိရူပိတံ ယဒ် ဝျဝသ္ထာပတြံ တဒနုသာရေဏာစရိတုံ လောကေဘျသ္တဒ် ဒတ္တဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH paraM tE nagarE nagarE bhramitvA yirUzAlamasthaiH prEritai rlOkaprAcInaizca nirUpitaM yad vyavasthApatraM tadanusArENAcarituM lOkEbhyastad dattavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:4
5 अन्तरसन्दर्भाः  

bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h|


paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|


yiruu"saalamyupasthaaya preritaga.nena lokapraaciinaga.nena samaajena ca samupag.rhiitaa.h santa.h svairii"svaro yaani karmmaa.ni k.rtavaan te.saa.m sarvvav.rttaantaan te.saa.m samak.sam akathayan|


tata.h preritaa lokapraaciinaa"sca tasya vivecanaa.m karttu.m sabhaayaa.m sthitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्