Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 kintu paula.h proccaistamaahuuya kathitavaan pa"sya vaya.m sarvve.atraasmahe, tva.m nijapraa.nahi.msaa.m maakaar.sii.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 किन्तु पौलः प्रोच्चैस्तमाहूय कथितवान् पश्य वयं सर्व्वेऽत्रास्महे, त्वं निजप्राणहिंसां माकार्षीः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 কিন্তু পৌলঃ প্ৰোচ্চৈস্তমাহূয কথিতৱান্ পশ্য ৱযং সৰ্ৱ্ৱেঽত্ৰাস্মহে, ৎৱং নিজপ্ৰাণহিংসাং মাকাৰ্ষীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 কিন্তু পৌলঃ প্রোচ্চৈস্তমাহূয কথিতৱান্ পশ্য ৱযং সর্ৱ্ৱেঽত্রাস্মহে, ৎৱং নিজপ্রাণহিংসাং মাকার্ষীঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ကိန္တု ပေါ်လး ပြောစ္စဲသ္တမာဟူယ ကထိတဝါန် ပၑျ ဝယံ သရွွေ'တြာသ္မဟေ, တွံ နိဇပြာဏဟိံသာံ မာကာရ္ၐီး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 kintu paulaH prOccaistamAhUya kathitavAn pazya vayaM sarvvE'trAsmahE, tvaM nijaprANahiMsAM mAkArSIH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:28
15 अन्तरसन्दर्भाः  

kintvaha.m yu.smaan vadaami, yuuya.m ripuvvapi prema kuruta, ye ca yu.smaan "sapante, taana, aa"si.sa.m vadata, ye ca yu.smaan .rृtiiyante, te.saa.m ma"ngala.m kuruta, ye ca yu.smaan nindanti, taa.dayanti ca, te.saa.m k.rte praarthayadhva.m|


adhuunaa nivarttasva ityuktvaa yii"sustasya "sruti.m sp.r.s.tvaa svasya.m cakaara|


tadaa yii"surakathayat, he pitaretaan k.samasva yata ete yat karmma kurvvanti tan na vidu.h; pa"scaatte gu.tikaapaata.m k.rtvaa tasya vastraa.ni vibhajya jag.rhu.h|


ataeva kaaraarak.sako nidraato jaagaritvaa kaaraayaa dvaaraa.ni muktaani d.r.s.tvaa bandilokaa.h palaayitaa ityanumaaya ko.saat kha"nga.m bahi.h k.rtvaatmaghaata.m karttum udyata.h|


tadaa pradiipam aanetum uktvaa sa kampamaana.h san ullampyaabhyantaram aagatya paulasiilayo.h paade.su patitavaan|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्