Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 saasmaaka.m paulasya ca pa"scaad etya proccai.h kathaamimaa.m kathitavatii, manu.syaa ete sarvvoparisthasye"svarasya sevakaa.h santo.asmaan prati paritraa.nasya maarga.m prakaa"sayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 সাস্মাকং পৌলস্য চ পশ্চাদ্ এত্য প্ৰোচ্চৈঃ কথামিমাং কথিতৱতী, মনুষ্যা এতে সৰ্ৱ্ৱোপৰিস্থস্যেশ্ৱৰস্য সেৱকাঃ সন্তোঽস্মান্ প্ৰতি পৰিত্ৰাণস্য মাৰ্গং প্ৰকাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 সাস্মাকং পৌলস্য চ পশ্চাদ্ এত্য প্রোচ্চৈঃ কথামিমাং কথিতৱতী, মনুষ্যা এতে সর্ৱ্ৱোপরিস্থস্যেশ্ৱরস্য সেৱকাঃ সন্তোঽস্মান্ প্রতি পরিত্রাণস্য মার্গং প্রকাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သာသ္မာကံ ပေါ်လသျ စ ပၑ္စာဒ် ဧတျ ပြောစ္စဲး ကထာမိမာံ ကထိတဝတီ, မနုၐျာ ဧတေ သရွွောပရိသ္ထသျေၑွရသျ သေဝကား သန္တော'သ္မာန် ပြတိ ပရိတြာဏသျ မာရ္ဂံ ပြကာၑယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sAsmAkaM paulasya ca pazcAd Etya prOccaiH kathAmimAM kathitavatI, manuSyA EtE sarvvOparisthasyEzvarasya sEvakAH santO'smAn prati paritrANasya mArgaM prakAzayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:17
31 अन्तरसन्दर्भाः  

herodiiyamanujai.h saaka.m nija"si.syaga.nena ta.m prati kathayaamaasu.h, he guro, bhavaan satya.h satyamii"svariiyamaargamupadi"sati, kamapi maanu.sa.m naanurudhyate, kamapi naapek.sate ca, tad vaya.m jaaniima.h|


taavucai.h kathayaamaasatu.h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo.h ka.h sambandha.h? niruupitakaalaat praageva kimaavaabhyaa.m yaatanaa.m daatum atraagatosi?


bho naasaratiiya yii"so tvamasmaan tyaja, tvayaa sahaasmaaka.m ka.h sambandha.h? tva.m kimasmaan naa"sayitu.m samaagata.h? tvamii"svarasya pavitraloka ityaha.m jaanaami|


ta aagatya tamavadan, he guro bhavaan tathyabhaa.sii kasyaapyanurodha.m na manyate, pak.sapaata nca na karoti, yathaarthata ii"svariiya.m maarga.m dar"sayati vayametat prajaaniima.h, kaisaraaya karo deyo na vaa.m? vaya.m daasyaamo na vaa?


he sarvvoparisthe"svaraputra yii"so bhavataa saha me ka.h sambandha.h? aha.m tvaamii"svare.na "saapaye maa.m maa yaataya|


upavi.s.taastu taaneva prakaa"sayitumeva hi| k.rtvaa mahaanukampaa.m hi yaameva parame"svara.h|


paritraa.nasya tebhyo hi j naanavi"sraa.nanaaya ca| prabho rmaarga.m pari.skarttu.m tasyaagraayii bhavi.syasi||


tadaa te ta.m papracchu.h, he upade"saka bhavaan yathaartha.m kathayan upadi"sati, kamapyanapek.sya satyatvenai"svara.m maargamupadi"sati, vayametajjaaniima.h|


he naasaratiiyayii"so.asmaan tyaja, tvayaa sahaasmaaka.m ka.h sambandha.h? kimasmaan vinaa"sayitumaayaasi? tvamii"svarasya pavitro jana etadaha.m jaanaami|


tato bhuutaa bahubhyo nirgatya ciit"sabda.m k.rtvaa ca babhaa.sire tvamii"svarasya putro.abhi.siktatraataa; kintu sobhi.siktatraateti te vividuretasmaat kaara.naat taan tarjayitvaa tadvaktu.m ni.si.sedha|


sa yii"su.m d.r.s.tvaiva ciicchabda.m cakaara tasya sammukhe patitvaa proccairjagaada ca, he sarvvapradhaane"svarasya putra, mayaa saha tava ka.h sambandha.h? tvayi vinaya.m karomi maa.m maa yaataya|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


e.sa jano nirbhayatvena bhajanabhavane kathayitum aarabdhavaan, tata.h priskillaakkilau tasyopade"sakathaa.m ni"samya ta.m svayo.h samiipam aaniiya "suddharuupe.ne"svarasya kathaam abodhayataam|


tadaa de"saa.tanakaari.na.h kiyanto yihuudiiyaa bhuutaapasaari.no bhuutagrastanokaanaa.m sannidhau prabhe ryii"so rnaama japtvaa vaakyamidam avadan, yasya kathaa.m paula.h pracaarayati tasya yii"so rnaamnaa yu.smaan aaj naapayaama.h|


yuuya.m svaadhiinaa ivaacarata tathaapi du.s.tataayaa ve.sasvaruupaa.m svaadhiinataa.m dhaarayanta iva nahi kintvii"svarasya daasaa iva|


tato .aneke.su te.saa.m vinaa"sakamaarga.m gate.su tebhya.h satyamaargasya nindaa sambhavi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्