Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 vi"sraamavaare nagaraad bahi rgatvaa nadiita.te yatra praarthanaacaara aasiit tatropavi"sya samaagataa naarii.h prati kathaa.m praacaarayaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 विश्रामवारे नगराद् बहि र्गत्वा नदीतटे यत्र प्रार्थनाचार आसीत् तत्रोपविश्य समागता नारीः प्रति कथां प्राचारयाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ৱিশ্ৰামৱাৰে নগৰাদ্ বহি ৰ্গৎৱা নদীতটে যত্ৰ প্ৰাৰ্থনাচাৰ আসীৎ তত্ৰোপৱিশ্য সমাগতা নাৰীঃ প্ৰতি কথাং প্ৰাচাৰযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ৱিশ্রামৱারে নগরাদ্ বহি র্গৎৱা নদীতটে যত্র প্রার্থনাচার আসীৎ তত্রোপৱিশ্য সমাগতা নারীঃ প্রতি কথাং প্রাচারযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဝိၑြာမဝါရေ နဂရာဒ် ဗဟိ ရ္ဂတွာ နဒီတဋေ ယတြ ပြာရ္ထနာစာရ အာသီတ် တတြောပဝိၑျ သမာဂတာ နာရီး ပြတိ ကထာံ ပြာစာရယာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 vizrAmavArE nagarAd bahi rgatvA nadItaTE yatra prArthanAcAra AsIt tatrOpavizya samAgatA nArIH prati kathAM prAcArayAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:13
17 अन्तरसन्दर्भाः  

tatra tatsannidhau bahujanaanaa.m nivahopasthite.h sa tara.nimaaruhya samupaavi"sat, tena maanavaa rodhasi sthitavanta.h|


atha taanaacakhyau yuuya.m sarvvajagad gatvaa sarvvajanaan prati susa.mvaada.m pracaarayata|


tata.h sarvve.su loke.su tasya samiipa aagate.su sa upavi"sya taan upade.s.tum aarabhata|


pa"scaat tau pargiito yaatraa.m k.rtvaa pisidiyaade"sasya aantiyakhiyaanagaram upasthaaya vi"sraamavaare bhajanabhavana.m pravi"sya samupaavi"sataa.m|


yihuudiiyabhajanabhavanaan nirgatayostayo rbhinnade"siiyai rvak.syamaa.naa praarthanaa k.rtaa, aagaamini vi"sraamavaare.api katheyam asmaan prati pracaaritaa bhavatviti|


yasyaa ga.nanayaa tadadhipatiinaa.m bahudhanopaarjana.m jaata.m taad.r"sii ga.nakabhuutagrastaa kaacana daasii praarthanaasthaanagamanakaala aagatyaasmaan saak.saat k.rtavatii|


te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


tadaa paula.h svaacaaraanusaare.na te.saa.m samiipa.m gatvaa vi"sraamavaaratraye tai.h saarddha.m dharmmapustakiiyakathaayaa vicaara.m k.rtavaan|


paula.h prativi"sraamavaara.m bhajanabhavana.m gatvaa vicaara.m k.rtvaa yihuudiiyaan anyade"siiyaa.m"sca prav.rtti.m graahitavaan|


saptaahasya prathamadine puupaan bha.mktu "si.sye.su milite.su paula.h paradine tasmaat prasthaatum udyata.h san tadahni praaye.na k.sapaayaa yaamadvaya.m yaavat "si.syebhyo dharmmakathaam akathayat|


tataste.su saptasu dine.su yaapite.su satsu vaya.m tasmaat sthaanaat nijavartmanaa gatavanta.h, tasmaat te sabaalav.rddhavanitaa asmaabhi.h saha nagarasya parisaraparyyantam aagataa.h pa"scaadvaya.m jaladhita.te jaanupaata.m praarthayaamahi|


sarvvabhajanabhavanaani gatvaa yii"surii"svarasya putra imaa.m kathaa.m praacaarayat|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


kintvetadartha.m yu.smaabhi rbaddhamuulai.h susthirai"sca bhavitavyam, aakaa"sama.n.dalasyaadha.hsthitaanaa.m sarvvalokaanaa.m madhye ca ghu.syamaa.no ya.h susa.mvaado yu.smaabhira"sraavi tajjaataayaa.m pratyaa"saayaa.m yu.smaabhiracalai rbhavitavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्