Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 16:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 paulo darbbiilustraanagarayorupasthitobhavat tatra tiimathiyanaamaa "si.sya eka aasiit; sa vi"svaasinyaa yihuudiiyaayaa yo.sito garbbhajaata.h kintu tasya pitaanyade"siiyaloka.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 পৌলো দৰ্ব্বীলুস্ত্ৰানগৰযোৰুপস্থিতোভৱৎ তত্ৰ তীমথিযনামা শিষ্য এক আসীৎ; স ৱিশ্ৱাসিন্যা যিহূদীযাযা যোষিতো গৰ্ব্ভজাতঃ কিন্তু তস্য পিতান্যদেশীযলোকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 পৌলো দর্ব্বীলুস্ত্রানগরযোরুপস্থিতোভৱৎ তত্র তীমথিযনামা শিষ্য এক আসীৎ; স ৱিশ্ৱাসিন্যা যিহূদীযাযা যোষিতো গর্ব্ভজাতঃ কিন্তু তস্য পিতান্যদেশীযলোকঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ပေါ်လော ဒရ္ဗ္ဗီလုသ္တြာနဂရယောရုပသ္ထိတောဘဝတ် တတြ တီမထိယနာမာ ၑိၐျ ဧက အာသီတ်; သ ဝိၑွာသိနျာ ယိဟူဒီယာယာ ယောၐိတော ဂရ္ဗ္ဘဇာတး ကိန္တု တသျ ပိတာနျဒေၑီယလောကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 paulO darbbIlustrAnagarayOrupasthitObhavat tatra tImathiyanAmA ziSya Eka AsIt; sa vizvAsinyA yihUdIyAyA yOSitO garbbhajAtaH kintu tasya pitAnyadEzIyalOkaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 16:1
29 अन्तरसन्दर्भाः  

tau dvau janau yugapad ikaniyanagarasthayihuudiiyaanaa.m bhajanabhavana.m gatvaa yathaa bahavo yihuudiiyaa anyadeे"siiyalokaa"sca vya"svasan taad.r"sii.m kathaa.m kathitavantau|


tatra susa.mvaada.m pracaaryya bahulokaan "si.syaan k.rtvaa tau lustraam ikaniyam aantiyakhiyaa nca paraav.rtya gatau|


tau tadvaarttaa.m praapya palaayitvaa lukaayaniyaade"sasyaantarvvarttilustraadarbbo


ataeva tasmaat sthaanaat samudre.na yaantiiti dar"sayitvaa bhraatara.h k.sipra.m paula.m praahi.nvan kintu siilatiimathiyau tatra sthitavantau|


siilatiimathiyayo rmaakidaniyaade"saat sametayo.h sato.h paula uttaptamanaa bhuutvaa yii"surii"svare.naabhi.sikto bhavatiiti pramaa.na.m yihuudiiyaanaa.m samiipe praadaat|


svaanugatalokaanaa.m tiimathiyeraastau dvau janau maakidaniyaade"sa.m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan|


mama sahakaarii tiimathiyo mama j naatayo luukiyo yaason sosipaatra"sceme yu.smaan namaskurvvante|


timathi ryadi yu.smaaka.m samiipam aagacchet tarhi yena nirbhaya.m yu.smanmadhye vartteta tatra yu.smaabhi rmano nidhiiyataa.m yasmaad aha.m yaad.rk so.api taad.rk prabho.h karmma.ne yatate|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


yato.avi"svaasii bharttaa bhaaryyayaa pavitriibhuuta.h, tadvadavi"svaasinii bhaaryyaa bhartraa pavitriibhuutaa; noced yu.smaakamapatyaanya"suciinyabhavi.syan kintvadhunaa taani pavitraa.ni santi|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya.h sarvvebhya.h pavitralokebhya"sca patra.m likhata.h|


mayaa silvaanena timathinaa ce"svarasya putro yo yii"sukhrii.s.to yu.smanmadhye gho.sita.h sa tena sviik.rta.h punarasviik.rta"sca tannahi kintu sa tasya sviikaarasvaruupaeva|


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


yu.smaakam avasthaam avagatyaahamapi yat saantvanaa.m praapnuyaa.m tadartha.m tiimathiya.m tvarayaa yu.smatsamiipa.m pre.sayi.syaamiiti prabhau pratyaa"saa.m kurvve|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastiimathiyo bhraataa ca kalasiinagarasthaan pavitraan vi"svastaan khrii.s.taa"sritabhraat.rn prati patra.m likhata.h|


paula.h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii.s.tasya caa"sraya.m praaptaa thi.salaniikiiyasamiti.m prati patra.m likhanti| asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan pratyanugraha.m "saanti nca kriyaastaa.m|


svabhraatara.m khrii.s.tasya susa.mvaade sahakaari.na nce"svarasya paricaaraka.m tiimathiya.m yu.smatsamiipam apre.saya.m|


kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|


paula.h silvaanastiimathiya"scetinaamaano vayam asmadiiyataatam ii"svara.m prabhu.m yii"sukhrii.s.ta ncaa"sritaa.m thi.salaniikinaa.m samiti.m prati patra.m likhaama.h|


he putra tiimathiya tvayi yaani bhavi.syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa.m tvayi samarpayaami, tasyaabhipraayo.aya.m yattva.m tai rvaakyairuttamayuddha.m karo.si


asmaaka.m taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi anugraha.m dayaa.m "saanti nca kuryyaastaa.m|


taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi prasaada.m dayaa.m "saanti nca kriyaastaa.m|


tava ta.m ni.skapa.ta.m vi"svaasa.m manasi kurvvan tavaa"srupaata.m smaran yathaanandena praphallo bhaveya.m tadartha.m tava dar"sanam aakaa"nk.se|


aantiyakhiyaayaam ikaniye luustraayaa nca maa.m prati yadyad agha.tata yaa.m"scopadravaan aham asahe sarvvametat tvam avagato.asi kintu tatsarvvata.h prabhu rmaam uddh.rtavaan|


khrii.s.tasya yii"so rbandidaasa.h paulastiithiyanaamaa bhraataa ca priya.m sahakaari.na.m philiimona.m


asmaaka.m bhraataa tiimathiyo mukto.abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha.mm aha.m yu.smaan saak.saat kari.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्