Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:48 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

48 tadaa kathaamiid.r"sii.m "srutvaa bhinnade"siiyaa aahlaaditaa.h santa.h prabho.h kathaa.m dhanyaa.m dhanyaam avadan, yaavanto lokaa"sca paramaayu.h praaptinimitta.m niruupitaa aasan teे vya"svasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তদা কথামীদৃশীং শ্ৰুৎৱা ভিন্নদেশীযা আহ্লাদিতাঃ সন্তঃ প্ৰভোঃ কথাং ধন্যাং ধন্যাম্ অৱদন্, যাৱন্তো লোকাশ্চ পৰমাযুঃ প্ৰাপ্তিনিমিত্তং নিৰূপিতা আসন্ তেे ৱ্যশ্ৱসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তদা কথামীদৃশীং শ্রুৎৱা ভিন্নদেশীযা আহ্লাদিতাঃ সন্তঃ প্রভোঃ কথাং ধন্যাং ধন্যাম্ অৱদন্, যাৱন্তো লোকাশ্চ পরমাযুঃ প্রাপ্তিনিমিত্তং নিরূপিতা আসন্ তেे ৱ্যশ্ৱসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တဒါ ကထာမီဒၖၑီံ ၑြုတွာ ဘိန္နဒေၑီယာ အာဟ္လာဒိတား သန္တး ပြဘေား ကထာံ ဓနျာံ ဓနျာမ် အဝဒန်, ယာဝန္တော လောကာၑ္စ ပရမာယုး ပြာပ္တိနိမိတ္တံ နိရူပိတာ အာသန် တေे ဝျၑွသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tadA kathAmIdRzIM zrutvA bhinnadEzIyA AhlAditAH santaH prabhOH kathAM dhanyAM dhanyAm avadan, yAvantO lOkAzca paramAyuH prAptinimittaM nirUpitA Asan tEे vyazvasan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:48
31 अन्तरसन्दर्भाः  

pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


ekaada"sa "si.syaa yii"suniruupitaagaaliilasyaadri.m gatvaa


yasmaad aha.m paraadhiinopi mamaadhiinaa yaa.h senaa.h santi taasaam ekajana.m prati yaahiiti mayaa prokte sa yaati; tadanya.m prati aayaahiiti prokte sa aayaati; tathaa nijadaasa.m prati etat kurvviti prokte sa tadeva karoti|


apara nca etad g.rhiiya me.sebhyo bhinnaa api me.saa mama santi te sakalaa aanayitavyaa.h; te mama "sabda.m "sro.syanti tata eko vraja eko rak.sako bhavi.syati|


kintu yii"suustadde"siiyaanaa.m kaara.naat praa.naan tyak.syati, di"si di"si vikiir.naan ii"svarasya santaanaan sa.mg.rhyaikajaati.m kari.syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta.h san ida.m bhavi.syadvaakya.m kathitavaan|


enaa.m gha.tanaa.m d.r.s.tvaa sa de"saadhipati.h prabhuupade"saad vismitya vi"svaasa.m k.rtavaan|


yihuudiiyabhajanabhavanaan nirgatayostayo rbhinnade"siiyai rvak.syamaa.naa praarthanaa k.rtaa, aagaamini vi"sraamavaare.api katheyam asmaan prati pracaaritaa bhavatviti|


paulabar.nabbau tai.h saha bahuun vicaaraan vivaadaa.m"sca k.rtavantau, tato ma.n.daliiyanokaa etasyaa.h kathaayaastattva.m j naatu.m yiruu"saalamnagarasthaan preritaan praaciinaa.m"sca prati paulabar.nabbaaprabh.rtiin katipayajanaan pre.sayitu.m ni"scaya.m k.rtavanta.h|


tataste tatpatra.m pa.thitvaa saantvanaa.m praapya saanandaa abhavan|


tata.h para.m ye saanandaastaa.m kathaam ag.rhlan te majjitaa abhavan| tasmin divase praaye.na trii.ni sahasraa.ni lokaaste.saa.m sapak.saa.h santa.h


parame"svaro dine dine paritraa.nabhaajanai rma.n.daliim avarddhayat|


anantara.m vaya.m potenaagrasaraa bhuutvaasmanagaram uttiiryya paula.m grahiitu.m matim akurmma yata.h sa tatra padbhyaa.m vrajitu.m mati.m k.rtveti niruupitavaan|


tata.h para.m p.r.s.tavaanaha.m, he prabho mayaa ki.m karttavya.m? tata.h prabhurakathayat, utthaaya damme.sakanagara.m yaahi tvayaa yadyat karttavya.m niruupitamaaste tat tatra tva.m j naapayi.syase|


taistadartham ekasmin dine niruupite tasmin dine bahava ekatra militvaa paulasya vaasag.rham aagacchan tasmaat paula aa praata.hkaalaat sandhyaakaala.m yaavan muusaavyavasthaagranthaad bhavi.syadvaadinaa.m granthebhya"sca yii"so.h kathaam utthaapya ii"svarasya raajye pramaa.na.m datvaa te.saa.m prav.rtti.m janayitu.m ce.s.titavaan|


tarhi ki.m? israayeliiyalokaa yad am.rgayanta tanna praapu.h| kintvabhirucitalokaastat praapustadanye sarvva andhiibhuutaa.h|


yu.smaakam ekaikajana.h "saasanapadasya nighno bhavatu yato yaani "saasanapadaani santi taani sarvvaa.nii"svare.na sthaapitaani; ii"svara.m vinaa padasthaapana.m na bhavati|


aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


puurvva.m khrii.s.te vi"svaasino ye vayam asmatto yat tasya mahimna.h pra"sa.msaa jaayate,


tadiiyamahaaparaakramasya mahatva.m kiid.rg anupama.m tat sarvva.m yu.smaan j naapayatu|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


yii"sunaa khrii.s.tena svasya nimitta.m putratvapade.asmaan svakiiyaanugrahasya mahattvasya pra"sa.msaartha.m puurvva.m niyuktavaan|


he bhraatara.h, "se.se vadaami, yuuyam asmabhyamida.m praarthayadhva.m yat prabho rvaakya.m yu.smaaka.m madhye yathaa tathaivaanyatraapi pracaret maanya nca bhavet;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्