Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 13:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 tasmin yaa.h kathaa likhitaa.h santi tadanusaare.na karmma sampaadya ta.m kru"saad avataaryya "sma"saane "saayitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তস্মিন্ যাঃ কথা লিখিতাঃ সন্তি তদনুসাৰেণ কৰ্ম্ম সম্পাদ্য তং ক্ৰুশাদ্ অৱতাৰ্য্য শ্মশানে শাযিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তস্মিন্ যাঃ কথা লিখিতাঃ সন্তি তদনুসারেণ কর্ম্ম সম্পাদ্য তং ক্রুশাদ্ অৱতার্য্য শ্মশানে শাযিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တသ္မိန် ယား ကထာ လိခိတား သန္တိ တဒနုသာရေဏ ကရ္မ္မ သမ္ပာဒျ တံ ကြုၑာဒ် အဝတာရျျ ၑ္မၑာနေ ၑာယိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tasmin yAH kathA likhitAH santi tadanusArENa karmma sampAdya taM kruzAd avatAryya zmazAnE zAyitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:29
16 अन्तरसन्दर्भाः  

athaasaadanadinasyaarthaad vi"sraamavaaraat puurvvadinasya saaya.mkaala aagata


tadaa yihuudiiyaanaa.m mantra.naa.m kriyaa ncaasammanyamaana ii"svarasya raajatvam apek.samaa.no


pa"scaad vapuravarohya vaasasaa sa.mve.s.tya yatra kopi maanu.so naasthaapyata tasmin "saile svaate "sma"saane tadasthaapayat|


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


anantara.m sarvva.m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana.m yathaa siddha.m bhavati tadartham akathayat mama pipaasaa jaataa|


tadaa yii"suramlarasa.m g.rhiitvaa sarvva.m siddham iti kathaa.m kathayitvaa mastaka.m namayan praa.naan paryyatyajat|


yiruu"saalamnivaasinaste.saam adhipataya"sca tasya yii"so.h paricaya.m na praapya prativi"sraamavaara.m pa.thyamaanaanaa.m bhavi.syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa.h kathaa.h saphalaa akurvvan|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


tathaapi khrii.s.to du.hkha.m bhuktvaa sarvve.saa.m puurvva.m "sma"saanaad utthaaya nijade"siiyaanaa.m bhinnade"siiyaanaa nca samiipe diipti.m prakaa"sayi.syati


.anyade"siiyalokaa israayellokaa"sca sarvva ete sabhaayaam ati.s.than|


ya.m yii"su.m yuuya.m kru"se vedhitvaahata tam asmaaka.m pait.rka ii"svara utthaapya


"sma"saane sthaapita"sca t.rtiiyadine "saastraanusaaraat punarutthaapita.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्