Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 sa duutastamavadat, baddhaka.ti.h san paadayo.h paaduke arpaya; tena tathaa k.rte sati duutastam uktavaan gaatriiyavastra.m gaatre nidhaaya mama pa"scaad ehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 স দূতস্তমৱদৎ, বদ্ধকটিঃ সন্ পাদযোঃ পাদুকে অৰ্পয; তেন তথা কৃতে সতি দূতস্তম্ উক্তৱান্ গাত্ৰীযৱস্ত্ৰং গাত্ৰে নিধায মম পশ্চাদ্ এহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 স দূতস্তমৱদৎ, বদ্ধকটিঃ সন্ পাদযোঃ পাদুকে অর্পয; তেন তথা কৃতে সতি দূতস্তম্ উক্তৱান্ গাত্রীযৱস্ত্রং গাত্রে নিধায মম পশ্চাদ্ এহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 သ ဒူတသ္တမဝဒတ်, ဗဒ္ဓကဋိး သန် ပါဒယေား ပါဒုကေ အရ္ပယ; တေန တထာ ကၖတေ သတိ ဒူတသ္တမ် ဥက္တဝါန် ဂါတြီယဝသ္တြံ ဂါတြေ နိဓာယ မမ ပၑ္စာဒ် ဧဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 sa dUtastamavadat, baddhakaTiH san pAdayOH pAdukE arpaya; tEna tathA kRtE sati dUtastam uktavAn gAtrIyavastraM gAtrE nidhAya mama pazcAd Ehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:8
7 अन्तरसन्दर्भाः  

aparam aha.m mana.hparaavarttanasuucakena majjanena yu.smaan majjayaamiiti satya.m, kintu mama pa"scaad ya aagacchati, sa mattopi mahaan, aha.m tadiiyopaanahau vo.dhumapi nahi yogyosmi, sa yu.smaan vahniruupe pavitra aatmani sa.mmajjayi.syati|


maargayaatraayai paade.suupaanahau dattvaa dve uttariiye maa paridhadvva.m|


yata.h prabhuraagatya yaan daasaan sacetanaan ti.s.thato drak.syati taeva dhanyaa.h; aha.m yu.smaan yathaartha.m vadaami prabhustaan bhojanaartham upave"sya svaya.m baddhaka.ti.h samiipametya parive.sayi.syati|


etasmin samaye parame"svarasya duute samupasthite kaaraa diiptimatii jaataa; tata.h sa duuta.h pitarasya kuk.saavaavaata.m k.rtvaa ta.m jaagarayitvaa bhaa.sitavaan tuur.namutti.s.tha; tatastasya hastastha"s.r"nkhaladvaya.m galat patita.m|


tata.h pitarastasya pa"scaad vrajana bahiragacchat, kintu duutena karmmaitat k.rtamiti satyamaj naatvaa svapnadar"sana.m j naatavaan|


yato yasye"svarasya loko.aha.m ya ncaaha.m paricaraami tadiiya eko duuto hyo raatrau mamaantike ti.s.than kathitavaan,


tata.h param ii"svarasya duuta.h philipam ityaadi"sat, tvamutthaaya dak.si.nasyaa.m di"si yo maargo praantarasya madhyena yiruu"saalamo .asaanagara.m yaati ta.m maarga.m gaccha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्