Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 etasmin samaye parame"svarasya duute samupasthite kaaraa diiptimatii jaataa; tata.h sa duuta.h pitarasya kuk.saavaavaata.m k.rtvaa ta.m jaagarayitvaa bhaa.sitavaan tuur.namutti.s.tha; tatastasya hastastha"s.r"nkhaladvaya.m galat patita.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 एतस्मिन् समये परमेश्वरस्य दूते समुपस्थिते कारा दीप्तिमती जाता; ततः स दूतः पितरस्य कुक्षावावातं कृत्वा तं जागरयित्वा भाषितवान् तूर्णमुत्तिष्ठ; ततस्तस्य हस्तस्थशृङ्खलद्वयं गलत् पतितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতস্মিন্ সমযে পৰমেশ্ৱৰস্য দূতে সমুপস্থিতে কাৰা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতৰস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগৰযিৎৱা ভাষিতৱান্ তূৰ্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতস্মিন্ সমযে পরমেশ্ৱরস্য দূতে সমুপস্থিতে কারা দীপ্তিমতী জাতা; ততঃ স দূতঃ পিতরস্য কুক্ষাৱাৱাতং কৃৎৱা তং জাগরযিৎৱা ভাষিতৱান্ তূর্ণমুত্তিষ্ঠ; ততস্তস্য হস্তস্থশৃঙ্খলদ্ৱযং গলৎ পতিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတသ္မိန် သမယေ ပရမေၑွရသျ ဒူတေ သမုပသ္ထိတေ ကာရာ ဒီပ္တိမတီ ဇာတာ; တတး သ ဒူတး ပိတရသျ ကုက္ၐာဝါဝါတံ ကၖတွာ တံ ဇာဂရယိတွာ ဘာၐိတဝါန် တူရ္ဏမုတ္တိၐ္ဌ; တတသ္တသျ ဟသ္တသ္ထၑၖင်္ခလဒွယံ ဂလတ် ပတိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etasmin samayE paramEzvarasya dUtE samupasthitE kArA dIptimatI jAtA; tataH sa dUtaH pitarasya kukSAvAvAtaM kRtvA taM jAgarayitvA bhASitavAn tUrNamuttiSTha; tatastasya hastasthazRgkhaladvayaM galat patitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:7
37 अन्तरसन्दर्भाः  

anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|


te.saa.m samiipa.m parame"svarasya duuta aagatyopatasthau; tadaa catu.spaar"sve parame"svarasya tejasa.h prakaa"sitatvaat te.ati"sa"sa"nkire|


vyaakulaa bhavanti etarhi tejomayavastraanvitau dvau puru.sau taasaa.m samiipe samupasthitau


tadaa kar.niiliya.h kathitavaan, adya catvaari dinaani jaataani etaavadvelaa.m yaavad aham anaahaara aasan tatast.rtiiyaprahare sati g.rhe praarthanasamaye tejomayavastrabh.rd eko jano mama samak.sa.m ti.s.than etaa.m kathaam akathayat,


ata.h kutracin nirupitadine herod raajakiiya.m paricchada.m paridhaaya si.mhaasane samupavi"sya taan prati kathaam uktavaan|


anantara.m herodi ta.m bahiraanaayitu.m udyate sati tasyaa.m raatrau pitaro rak.sakadvayamadhyasthaane "s.r"nkhaladvayena baddhva.h san nidrita aasiit, dauvaarikaa"sca kaaraayaa.h sammukhe ti.s.thanato dvaaram arak.si.su.h|


sa duutastamavadat, baddhaka.ti.h san paadayo.h paaduke arpaya; tena tathaa k.rte sati duutastam uktavaan gaatriiyavastra.m gaatre nidhaaya mama pa"scaad ehi|


tadaakasmaat mahaan bhuumikampo.abhavat tena bhittimuulena saha kaaraa kampitaabhuut tatk.sa.naat sarvvaa.ni dvaaraa.ni muktaani jaataani sarvve.saa.m bandhanaani ca muktaani|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


kintu raatrau parame"svarasya duuta.h kaaraayaa dvaara.m mocayitvaa taan bahiraaniiyaakathayat,


gacchan tu damme.saknagaranika.ta upasthitavaan; tato.akasmaad aakaa"saat tasya caturdik.su tejasa.h prakaa"sanaat sa bhuumaavapatat|


etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


tadanantara.m svargaad avarohan apara eko duuto mayaa d.r.s.ta.h sa mahaaparaakramavi"si.s.tastasya tejasaa ca p.rthivii diiptaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्