Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 12:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 kintu.m pitarasya kaaraasthitikaara.naat ma.n.dalyaa lokaa avi"sraamam ii"svarasya samiipe praarthayanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কিন্তুং পিতৰস্য কাৰাস্থিতিকাৰণাৎ মণ্ডল্যা লোকা অৱিশ্ৰামম্ ঈশ্ৱৰস্য সমীপে প্ৰাৰ্থযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কিন্তুং পিতরস্য কারাস্থিতিকারণাৎ মণ্ডল্যা লোকা অৱিশ্রামম্ ঈশ্ৱরস্য সমীপে প্রার্থযন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကိန္တုံ ပိတရသျ ကာရာသ္ထိတိကာရဏာတ် မဏ္ဍလျာ လောကာ အဝိၑြာမမ် ဤၑွရသျ သမီပေ ပြာရ္ထယန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kintuM pitarasya kArAsthitikAraNAt maNPalyA lOkA avizrAmam Izvarasya samIpE prArthayanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:5
12 अन्तरसन्दर्भाः  

punaraha.m yu.smaan vadaami, medinyaa.m yu.smaaka.m yadi dvaavekavaakyiibhuuya ki ncit praarthayete, tarhi mama svargasthapitraa tat tayo.h k.rte sampanna.m bhavi.syati|


apara nca lokairaklaantai rnirantara.m praarthayitavyam ityaa"sayena yii"sunaa d.r.s.taanta eka.h kathita.h|


sa vivicya maarkanaamraa vikhyaatasya yohano maatu rmariyamo yasmin g.rhe bahava.h sambhuuya praarthayanta tannive"sana.m gata.h|


tadaa ki.nva"suunyapuupotsavasamaya upaati.s.tat; ata utsave gate sati lokaanaa.m samak.sa.m ta.m bahiraaneyyaamiiti manasi sthiriik.rtya sa ta.m dhaarayitvaa rak.s.naartham ye.saam ekaikasa.mghe catvaaro janaa.h santi te.saa.m catur.naa.m rak.sakasa.mghaanaa.m samiipe ta.m samarpya kaaraayaa.m sthaapitavaan|


anantara.m herodi ta.m bahiraanaayitu.m udyate sati tasyaa.m raatrau pitaro rak.sakadvayamadhyasthaane "s.r"nkhaladvayena baddhva.h san nidrita aasiit, dauvaarikaa"sca kaaraayaa.h sammukhe ti.s.thanato dvaaram arak.si.su.h|


tasmaad ekasyaa"ngasya pii.daayaa.m jaataayaa.m sarvvaa.nya"ngaani tena saha pii.dyante, ekasya samaadare jaate ca sarvvaa.ni tena saha sa.mh.r.syanti|


etadarthamasmatk.rte praarthanayaa vaya.m yu.smaabhirupakarttavyaastathaa k.rte bahubhi ryaacito yo.anugraho.asmaasu vartti.syate tatk.rte bahubhirii"svarasya dhanyavaado.api kaari.syate|


bandina.h sahabandibhiriva du.hkhina"sca dehavaasibhiriva yu.smaabhi.h smaryyantaa.m|


yuuya.m parasparam aparaadhaan a"ngiikurudhvam aarogyapraaptyartha ncaikajano .anyasya k.rte praarthanaa.m karotu dhaarmmikasya sayatnaa praarthanaa bahu"saktivi"si.s.taa bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्