प्रेरिता 11:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script10 tririttha.m sati tat sarvva.m punaraakaa"sam aak.r.s.ta.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari10 त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script10 ত্ৰিৰিত্থং সতি তৎ সৰ্ৱ্ৱং পুনৰাকাশম্ আকৃষ্টং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script10 ত্রিরিত্থং সতি তৎ সর্ৱ্ৱং পুনরাকাশম্ আকৃষ্টং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script10 တြိရိတ္ထံ သတိ တတ် သရွွံ ပုနရာကာၑမ် အာကၖၐ္ဋံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script10 triritthaM sati tat sarvvaM punarAkAzam AkRSTaM| अध्यायं द्रष्टव्यम् |
pa"scaat sa t.rtiiyavaara.m p.r.s.tavaan, he yuunasa.h putra "simon tva.m ki.m mayi priiyase? etadvaakya.m t.rtiiyavaara.m p.r.s.tavaan tasmaat pitaro du.hkhito bhuutvaa.akathayat he prabho bhavata.h kimapyagocara.m naasti tvayyaha.m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me.saga.na.m paalaya|