Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 kintu sa ta.m d.r.s.tvaa bhiito.akathayat, he prabho ki.m? tadaa tamavadat tava praarthanaa daanaadi ca saak.sisvaruupa.m bhuutve"svarasya gocaramabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্তু স তং দৃষ্ট্ৱা ভীতোঽকথযৎ, হে প্ৰভো কিং? তদা তমৱদৎ তৱ প্ৰাৰ্থনা দানাদি চ সাক্ষিস্ৱৰূপং ভূৎৱেশ্ৱৰস্য গোচৰমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্তু স তং দৃষ্ট্ৱা ভীতোঽকথযৎ, হে প্রভো কিং? তদা তমৱদৎ তৱ প্রার্থনা দানাদি চ সাক্ষিস্ৱরূপং ভূৎৱেশ্ৱরস্য গোচরমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တု သ တံ ဒၖၐ္ဋွာ ဘီတော'ကထယတ်, ဟေ ပြဘော ကိံ? တဒါ တမဝဒတ် တဝ ပြာရ္ထနာ ဒါနာဒိ စ သာက္ၐိသွရူပံ ဘူတွေၑွရသျ ဂေါစရမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintu sa taM dRSTvA bhItO'kathayat, hE prabhO kiM? tadA tamavadat tava prArthanA dAnAdi ca sAkSisvarUpaM bhUtvEzvarasya gOcaramabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:4
24 अन्तरसन्दर्भाः  

atoha.m yu.smaan tathya.m vadaami sarvvasmin jagati yatra yatrai.sa susamaacaara.h pracaari.syate, tatra tatraitasyaa naaryyaa.h smara.naartham karmmeda.m pracaari.syate|


tadaanii.m saa ta.m d.r.s.tvaa tasya vaakyata udvijya kiid.r"sa.m bhaa.sa.namidam iti manasaa cintayaamaasa|


tasmaattaa.h "sa"nkaayuktaa bhuumaavadhomukhyasyasthu.h| tadaa tau taa uucatu rm.rtaanaa.m madhye jiivanta.m kuto m.rgayatha?


he kar.niiliya tvadiiyaa praarthanaa ii"svarasya kar.nagocariibhuutaa tava daanaadi ca saak.sisvaruupa.m bhuutvaa tasya d.r.s.tigocaramabhavat|


etasmin samaye paulastamprati d.r.s.ti.m k.rtvaa tasya svaasthye vi"svaasa.m viditvaa proccai.h kathitavaan


tata.h para.m p.r.s.tavaanaha.m, he prabho mayaa ki.m karttavya.m? tata.h prabhurakathayat, utthaaya damme.sakanagara.m yaahi tvayaa yadyat karttavya.m niruupitamaaste tat tatra tva.m j naapayi.syase|


tasmaad yohanaa sahita.h pitarastam ananyad.r.s.tyaa niriik.sya proktavaan aavaa.m prati d.r.s.ti.m kuru|


kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|


yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


tatastasya duutasya karaat pavitralokaanaa.m praarthanaabhi.h sa.myuktadhuupaanaa.m dhuuma ii"svarasya samak.sa.m udati.s.that|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्