Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ফলত ঈশ্ৱৰেণ পৱিত্ৰেণাত্মনা শক্ত্যা চাভিষিক্তো নাসৰতীযযীশুঃ স্থানে স্থানে ভ্ৰমন্ সুক্ৰিযাং কুৰ্ৱ্ৱন্ শৈতানা ক্লিষ্টান্ সৰ্ৱ্ৱলোকান্ স্ৱস্থান্ অকৰোৎ, যত ঈশ্ৱৰস্তস্য সহায আসীৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ফলত ঈশ্ৱরেণ পৱিত্রেণাত্মনা শক্ত্যা চাভিষিক্তো নাসরতীযযীশুঃ স্থানে স্থানে ভ্রমন্ সুক্রিযাং কুর্ৱ্ৱন্ শৈতানা ক্লিষ্টান্ সর্ৱ্ৱলোকান্ স্ৱস্থান্ অকরোৎ, যত ঈশ্ৱরস্তস্য সহায আসীৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ဖလတ ဤၑွရေဏ ပဝိတြေဏာတ္မနာ ၑက္တျာ စာဘိၐိက္တော နာသရတီယယီၑုး သ္ထာနေ သ္ထာနေ ဘြမန် သုကြိယာံ ကုရွွန် ၑဲတာနာ က္လိၐ္ဋာန် သရွွလောကာန် သွသ္ထာန် အကရောတ်, ယတ ဤၑွရသ္တသျ သဟာယ အာသီတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:38
40 अन्तरसन्दर्भाः  

tato yii"sustad viditvaa sthanaantara.m gatavaan; anye.su bahunare.su tatpa"scaad gate.su taan sa niraamayaan k.rtvaa ityaaj naapayat,


kintavaha.m yadii"svaraatmanaa bhuutaan tyaajayaami, tarhii"svarasya raajya.m yu.smaaka.m sannidhimaagatavat|


tadaanii.m yii"su.h "si.syai.h saakam utthaaya tasya pa"scaad vavraaja|


tata.h para.m yii"suste.saa.m bhajanabhavana upadi"san raajyasya susa.mvaada.m pracaarayan lokaanaa.m yasya ya aamayo yaa ca pii.daasiit, taan "samayan "samaya.m"sca sarvvaa.ni nagaraa.ni graamaa.m"sca babhraama|


atha sa caturdikstha graamaan bhramitvaa upadi.s.tavaan


tadanantara.m tena praarthite meghadvaara.m mukta.m tasmaacca pavitra aatmaa muurttimaan bhuutvaa kapotavat taduparyyavaruroha; tadaa tva.m mama priya.h putrastvayi mama parama.h santo.sa ityaakaa"savaa.nii babhuuva|


aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


tatastasminnaagatamaatre bhuutasta.m bhuumau paatayitvaa vidadaara; tadaa yii"sustamamedhya.m bhuuta.m tarjayitvaa baalaka.m svastha.m k.rtvaa tasya pitari samarpayaamaasa|


manujasuto manujaanaa.m praa.naan naa"sayitu.m naagacchat, kintu rak.situm aagacchat| pa"scaad itaragraama.m te yayu.h|


yii"su.h kathitavaan pitu.h sakaa"saad bahuunyuttamakarmmaa.ni yu.smaaka.m praakaa"saya.m te.saa.m kasya karmma.na.h kaara.naan maa.m paa.saa.nairaahantum udyataa.h stha?


pa"syata sarvve yuuya.m vikiir.naa.h santo maam ekaakina.m piiratyajya sva.m sva.m sthaana.m gami.syatha, etaad.r"sa.h samaya aagacchati vara.m praaye.nopasthitavaan; tathaapyaha.m naikaakii bhavaami yata.h pitaa mayaa saarddham aaste|


yii"saurabhyar.nam aavrajya vyaahaar.siit, he guro bhavaan ii"svaraad aagat eka upade.s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa.ni kriyante parame"svarasya saahaayya.m vinaa kenaapi tattatkarmmaa.ni karttu.m na "sakyante|


ii"svare.na ya.h prerita.h saeva ii"svariiyakathaa.m kathayati yata ii"svara aatmaana.m tasmai aparimitam adadaat|


k.saya.niiyabhak.syaartha.m maa "sraami.s.ta kintvantaayurbhak.syaartha.m "sraamyata, tasmaat taad.r"sa.m bhak.sya.m manujaputro yu.smaabhya.m daasyati; tasmin taata ii"svara.h pramaa.na.m praadaat|


yato yohanaa majjane pracaarite sati sa gaaliilade"samaarabhya samastayihuudiiyade"sa.m vyaapnot;


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


pu.nye prema karo.si tva.m ki ncaadharmmam .rtiiyase| tasmaad ya ii"sa ii"saste sa te mitraga.naadapi| adhikaahlaadatailena secana.m k.rtavaan tava||"


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


ya.h pavitrastasmaad yuuyam abhi.seka.m praaptavantastena sarvvaa.ni jaaniitha|


ya.h paapaacaara.m karoti sa "sayataanaat jaato yata.h "sayataana aadita.h paapaacaarii "sayataanasya karmma.naa.m lopaarthameve"svarasya putra.h praakaa"sata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्