Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 10:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tadaa pitarastaanabhyantara.m niitvaa te.saamaatithya.m k.rtavaan, pare.ahani tai.h saarddha.m yaatraamakarot, yaaphonivaasinaa.m bhraat.r.naa.m kiyanto janaa"sca tena saha gataa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परेऽहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা পিতৰস্তানভ্যন্তৰং নীৎৱা তেষামাতিথ্যং কৃতৱান্, পৰেঽহনি তৈঃ সাৰ্দ্ধং যাত্ৰামকৰোৎ, যাফোনিৱাসিনাং ভ্ৰাতৃণাং কিযন্তো জনাশ্চ তেন সহ গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা পিতরস্তানভ্যন্তরং নীৎৱা তেষামাতিথ্যং কৃতৱান্, পরেঽহনি তৈঃ সার্দ্ধং যাত্রামকরোৎ, যাফোনিৱাসিনাং ভ্রাতৃণাং কিযন্তো জনাশ্চ তেন সহ গতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ ပိတရသ္တာနဘျန္တရံ နီတွာ တေၐာမာတိထျံ ကၖတဝါန်, ပရေ'ဟနိ တဲး သာရ္ဒ္ဓံ ယာတြာမကရောတ်, ယာဖောနိဝါသိနာံ ဘြာတၖဏာံ ကိယန္တော ဇနာၑ္စ တေန သဟ ဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA pitarastAnabhyantaraM nItvA tESAmAtithyaM kRtavAn, parE'hani taiH sArddhaM yAtrAmakarOt, yAphOnivAsinAM bhrAtRNAM kiyantO janAzca tEna saha gatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 10:23
16 अन्तरसन्दर्भाः  

tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


iti hetoraahvaana"srava.namaatraat kaa ncanaapattim ak.rtvaa yu.smaaka.m samiipam aagatosmi; p.rcchaami yuuya.m kinnimitta.m maam aahuuyata?


iti kaara.naat tatk.sa.naat tava nika.te lokaan pre.sitavaan, tvamaagatavaan iti bhadra.m k.rtavaan| ii"svaro yaanyaakhyaanaani kathayitum aadi"sat taani "srotu.m vaya.m sarvve saampratam ii"svarasya saak.saad upasthitaa.h sma.h|


tata.h pitare.na saarddham aagataastvakchedino vi"svaasino lokaa anyade"siiyebhya.h pavitra aatmani datte sati


tadaa ni.hsandeha.m tai.h saarddha.m yaatum aatmaa maamaadi.s.tavaan; tata.h para.m mayaa sahaite.su .sa.dbhraat.r.su gate.su vaya.m tasya manujasya g.rha.m praavi"saama|


tasmaat tatratyaa.h bhraataro.asmaakam aagamanavaarttaa.m "srutvaa aappiyaphara.m tri.s.taavar.nii nca yaavad agresaraa.h santosmaan saak.saat karttum aagaman; te.saa.m dar"sanaat paula ii"svara.m dhanya.m vadan aa"svaasam aaptavaan|


apara nca bhik.saadaanaadi.su naanakriyaasu nitya.m prav.rttaa yaa yaaphonagaranivaasinii .taabithaanaamaa "si.syaa yaa.m darkkaa.m arthaad hari.niimayuktvaa aahvayan saa naarii


lodnagara.m yaaphonagarasya samiipastha.m tasmaattatra pitara aaste, iti vaarttaa.m "srutvaa tuur.na.m tasyaagamanaartha.m tasmin vinayamuktvaa "si.syaga.no dvau manujau pre.sitavaan|


e.saa kathaa samastayaaphonagara.m vyaaptaa tasmaad aneke lokaa.h prabhau vya"svasan|


yata.h kevala.m prabho.h saak.saat tannahi kintu maanavaanaamapi saak.saat sadaacaara.m karttum aalocaamahe|


yatastayaa pracchannaruupe.na divyaduutaa.h ke.saa ncid atithayo.abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्