Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रेरिता 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 हे भ्रातृगण यीशुधारिणां लोकानां पथदर्शको यो यिहूदास्तस्मिन् दायूदा पवित्र आत्मा यां कथां कथयामास तस्याः प्रत्यक्षीभवनस्यावश्यकत्वम् आसीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 হে ভ্ৰাতৃগণ যীশুধাৰিণাং লোকানাং পথদৰ্শকো যো যিহূদাস্তস্মিন্ দাযূদা পৱিত্ৰ আত্মা যাং কথাং কথযামাস তস্যাঃ প্ৰত্যক্ষীভৱনস্যাৱশ্যকৎৱম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 হে ভ্রাতৃগণ যীশুধারিণাং লোকানাং পথদর্শকো যো যিহূদাস্তস্মিন্ দাযূদা পৱিত্র আত্মা যাং কথাং কথযামাস তস্যাঃ প্রত্যক্ষীভৱনস্যাৱশ্যকৎৱম্ আসীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဟေ ဘြာတၖဂဏ ယီၑုဓာရိဏာံ လောကာနာံ ပထဒရ္ၑကော ယော ယိဟူဒါသ္တသ္မိန် ဒါယူဒါ ပဝိတြ အာတ္မာ ယာံ ကထာံ ကထယာမာသ တသျား ပြတျက္ၐီဘဝနသျာဝၑျကတွမ် အာသီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 hE bhrAtRgaNa yIzudhAriNAM lOkAnAM pathadarzakO yO yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakSIbhavanasyAvazyakatvam AsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 1:16
38 अन्तरसन्दर्भाः  

tato dvaada"sa"si.syaa.naam ii.skariyotiiyayihuudaanaamaka eka.h "si.sya.h pradhaanayaajakaanaamantika.m gatvaa kathitavaan,


etatkathaakathanakaale dvaada"sa"si.syaa.naameko yihuudaanaamako mukhyayaajakalokapraaciinai.h prahitaan asidhaariya.s.tidhaari.no manujaan g.rhiitvaa tatsamiipamupatasthau|


tathaa satiittha.m gha.ti.syate dharmmapustakasya yadida.m vaakya.m tat katha.m sidhyet?


kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|


svaya.m daayuud pavitrasyaatmana aave"seneda.m kathayaamaasa| yathaa| "mama prabhumida.m vaakyavadat parame"svara.h| tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.sapaar"sv upaavi"sa|"


imaa.m kathaa.m kathayati sa, etarhidvaada"saanaameko yihuudaa naamaa "si.sya.h pradhaanayaajakaanaam upaadhyaayaanaa.m praaciinalokaanaa nca sannidhe.h kha"ngalagu.dadhaari.no bahulokaan g.rhiitvaa tasya samiipa upasthitavaan|


etatkathaayaa.h kathanakaale dvaada"sa"si.syaa.naa.m madhye ga.nito yihuudaanaamaa janataasahitaste.saam agre calitvaa yii"so"scumbanaartha.m tadantikam aayayau|


tasmaad ye.saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga.naa ucyante dharmmagranthasyaapyanyathaa bhavitu.m na "sakya.m,


sarvve.su yu.smaasu kathaamimaa.m kathayaami iti na, ye mama manoniitaastaanaha.m jaanaami, kintu mama bhak.syaa.ni yo bhu"nkte matpraa.napraatikuulyata.h| utthaapayati paadasya muula.m sa e.sa maanava.h|yadetad dharmmapustakasya vacana.m tadanusaare.naava"sya.m gha.ti.syate|


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


anyacca, niketana.m tadiiyantu "sunyameva bhavi.syati| tasya duu.sye nivaasaartha.m kopi sthaasyati naiva hi| anya eva janastasya pada.m sa.mpraapsyati dhruva.m| ittha.m giitapustake likhitamaaste|


vyavasthaabhavi.syadvaakyayo.h pa.thitayo.h sato rhe bhraatarau lokaan prati yuvayo.h kaacid upade"sakathaa yadyasti tarhi taa.m vadata.m tau prati tasya bhajanabhavanasyaadhipataya.h kathaam etaa.m kathayitvaa prai.sayan|


ato he bhraatara.h, anena janena paapamocana.m bhavatiiti yu.smaan prati pracaaritam aaste|


tayo.h kathaayaa.m samaaptaayaa.m satyaa.m yaakuub kathayitum aarabdhavaan


bahuvicaare.su jaata.su pitara utthaaya kathitavaan, he bhraataro yathaa bhinnade"siiyalokaa mama mukhaat susa.mvaada.m "srutvaa vi"svasanti tadartha.m bahudinaat puurvvam ii"svarosmaaka.m madhye maa.m v.rtvaa niyuktavaan|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


etaad.r"sii.m kathaa.m "srutvaa te.saa.m h.rdayaanaa.m vidiir.natvaat te pitaraaya tadanyapreritebhya"sca kathitavanta.h, he bhraat.rga.na vaya.m ki.m kari.syaama.h?


he pit.rga.naa he bhraat.rga.naa.h, idaanii.m mama nivedane samavadhatta|


sabhaasadlokaan prati paulo.ananyad.r.s.tyaa pa"syan akathayat, he bhraat.rga.naa adya yaavat saralena sarvvaanta.hkara.nene"svarasya saak.saad aacaraami|


anantara.m paulaste.saam arddha.m siduukilokaa arddha.m phiruu"silokaa iti d.r.s.tvaa proccai.h sabhaasthalokaan avadat he bhraat.rga.na aha.m phiruu"simataavalambii phiruu"sina.h satnaana"sca, m.rtalokaanaam utthaane pratyaa"saakara.naad ahamapavaaditosmi|


dinatrayaat para.m paulastadde"sasthaan pradhaanayihuudina aahuutavaan tataste.su samupasthite.su sa kathitavaan, he bhraat.rga.na nijalokaanaa.m puurvvapuru.saa.naa.m vaa riite rvipariita.m ki ncana karmmaaha.m naakarava.m tathaapi yiruu"saalamanivaasino lokaa maa.m bandi.m k.rtvaa romilokaanaa.m haste.su samarpitavanta.h|


etatkaara.naat te.saa.m parasparam anaikyaat sarvve calitavanta.h; tathaapi paula etaa.m kathaamekaa.m kathitavaan pavitra aatmaa yi"sayiyasya bhavi.syadvaktu rvadanaad asmaaka.m pit.rpuru.sebhya etaa.m kathaa.m bhadra.m kathayaamaasa, yathaa,


tata.h sa pratyavadat, he pitaro he bhraatara.h sarvve laakaa manaa.msi nidhaddhva.m|asmaaka.m puurvvapuru.sa ibraahiim haara.nnagare vaasakara.naat puurvva.m yadaa araam-naharayimade"se aasiit tadaa tejomaya ii"svaro dar"sana.m datvaa


vi"se.sataste.saamantarvvaasii ya.h khrii.s.tasyaatmaa khrii.s.te vartti.syamaa.naani du.hkhaani tadanugaamiprabhaava nca puurvva.m praakaa"sayat tena ka.h kiid.r"so vaa samayo niradi"syataitasyaanusandhaana.m k.rtavanta.h|


yato bhavi.syadvaakya.m puraa maanu.saa.naam icchaato notpanna.m kintvii"svarasya pavitralokaa.h pavitre.naatmanaa pravarttitaa.h santo vaakyam abhaa.santa|


te.saa.m pak.se dharmmapathasya j naanaapraapti rvara.m na ca nirddi.s.taat pavitravidhimaargaat j naanapraaptaanaa.m paraavarttana.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्