Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




3 योहन 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yataste tasya naamnaa yaatraa.m vidhaaya bhinnajaatiiyebhya.h kimapi na g.rhiitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 यतस्ते तस्य नाम्ना यात्रां विधाय भिन्नजातीयेभ्यः किमपि न गृहीतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যতস্তে তস্য নাম্না যাত্ৰাং ৱিধায ভিন্নজাতীযেভ্যঃ কিমপি ন গৃহীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যতস্তে তস্য নাম্না যাত্রাং ৱিধায ভিন্নজাতীযেভ্যঃ কিমপি ন গৃহীতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယတသ္တေ တသျ နာမ္နာ ယာတြာံ ဝိဓာယ ဘိန္နဇာတီယေဘျး ကိမပိ န ဂၖဟီတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yatastE tasya nAmnA yAtrAM vidhAya bhinnajAtIyEbhyaH kimapi na gRhItavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




3 योहन 1:7
17 अन्तरसन्दर्भाः  

kintu te mama naamakaara.naad yu.smaan prati taad.r"sa.m vyavahari.syanti yato yo maa.m preritavaan ta.m te na jaananti|


kasyaapi svar.na.m ruupya.m vastra.m vaa prati mayaa lobho na k.rta.h|


anena prakaare.na graha.nad daana.m bhadramiti yadvaakya.m prabhu ryii"su.h kathitavaan tat smarttu.m daridralokaanaamupakaaraartha.m "srama.m karttu nca yu.smaakam ucitam etatsarvva.m yu.smaanaham upadi.s.tavaan|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


anyacca ye vikiir.naa abhavan te sarvvatra bhramitvaa susa.mvaada.m praacaarayan|


mama naamanimitta nca tena kiyaan mahaan kle"so bhoktavya etat ta.m dar"sayi.syaami|


etena mayaa labhya.m phala.m ki.m? susa.mvaadena mama yo.adhikaara aaste ta.m yadabhadrabhaavena naacareya.m tadartha.m susa.mvaadagho.sa.nasamaye tasya khrii.s.tiiyasusa.mvaadasya nirvyayiikara.nameva mama phala.m|


mama paalanaartha.m yuuya.m mayaa bhaaraakraantaa naabhavataitad eka.m nyuunatva.m vinaaparaabhya.h samitibhyo yu.smaaka.m ki.m nyuunatva.m jaata.m? anena mama do.sa.m k.samadhva.m|


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


tatkaara.naad ii"svaro.api ta.m sarvvonnata.m cakaara yacca naama sarvve.saa.m naamnaa.m "sre.s.tha.m tadeva tasmai dadau,


tasya susa.mvaadasyaika.h paricaarako yo.aha.m paula.h so.aham idaaniim aanandena yu.smadartha.m du.hkhaani sahe khrii.s.tasya kle"sabhogasya yo.m"so.apuur.nastameva tasya tano.h samite.h k.rte sva"sariire puurayaami ca|


tasmaad vaya.m yat satyamatasya sahaayaa bhavema tadarthametaad.r"saa lokaa asmaabhiranugrahiitavyaa.h|


apara.m tva.m titik.saa.m vidadhaasi mama naamaartha.m bahu so.dhavaanasi tathaapi na paryyaklaamyastadapi jaanaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्