Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 4:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tva.m hemantakaalaat puurvvam aagantu.m yatasva| ubuula.h puudi rliina.h klaudiyaa sarvve bhraatara"sca tvaa.m namaskurvvate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 त्वं हेमन्तकालात् पूर्व्वम् आगन्तुं यतस्व। उबूलः पूदि र्लीनः क्लौदिया सर्व्वे भ्रातरश्च त्वां नमस्कुर्व्वते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ৎৱং হেমন্তকালাৎ পূৰ্ৱ্ৱম্ আগন্তুং যতস্ৱ| উবূলঃ পূদি ৰ্লীনঃ ক্লৌদিযা সৰ্ৱ্ৱে ভ্ৰাতৰশ্চ ৎৱাং নমস্কুৰ্ৱ্ৱতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ৎৱং হেমন্তকালাৎ পূর্ৱ্ৱম্ আগন্তুং যতস্ৱ| উবূলঃ পূদি র্লীনঃ ক্লৌদিযা সর্ৱ্ৱে ভ্রাতরশ্চ ৎৱাং নমস্কুর্ৱ্ৱতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တွံ ဟေမန္တကာလာတ် ပူရွွမ် အာဂန္တုံ ယတသွ၊ ဥဗူလး ပူဒိ ရ္လီနး က္လော်ဒိယာ သရွွေ ဘြာတရၑ္စ တွာံ နမသ္ကုရွွတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tvaM hEmantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvvE bhrAtarazca tvAM namaskurvvatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 4:21
11 अन्तरसन्दर्भाः  

apara nca vivaadinaa saarddha.m vicaarayitu.h samiipa.m gacchan pathi tasmaaduddhaara.m praaptu.m yatasva nocet sa tvaa.m dh.rtvaa vicaarayitu.h samiipa.m nayati| vicaarayitaa yadi tvaa.m praharttu.h samiipa.m samarpayati praharttaa tvaa.m kaaraayaa.m badhnaati


sarvve bhraataro yu.smaan namaskurvvante| yuuya.m pavitracumbanena mitho namata|


sarvve pavitralokaa vi"se.sata.h kaisarasya parijanaa yu.smaan namaskurvvate|


ya"sca vi"svaasa.h prathame loyiinaamikaayaa.m tava maataamahyaam uniikiinaamikaayaa.m maatari caati.s.that tavaantare.api ti.s.thatiiti manye


yad aacchaadanavastra.m troyaanagare kaarpasya sannidhau mayaa nik.sipta.m tvamaagamanasamaye tat pustakaani ca vi"se.sata"scarmmagranthaan aanaya|


yadaaham aarttimaa.m tukhika.m vaa tava samiipa.m pre.sayi.syaami tadaa tva.m niikapalau mama samiipam aagantu.m yatasva yatastatraivaaha.m "siitakaala.m yaapayitu.m matim akaar.sa.m|


tavaabhirucitaayaa bhaginyaa baalakaastvaa.m namaskaara.m j naapayanti| aamen|


acire.na tvaa.m drak.syaamiiti mama pratyaa"saaste tadaavaa.m sammukhiibhuuya paraspara.m sambhaa.si.syaavahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्