Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 nitya.m "sik.sante kintu satyamatasya tattvaj naana.m praaptu.m kadaacit na "saknuvanti taa daasiivad va"siikurvvate ca te taad.r"saa lokaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 नित्यं शिक्षन्ते किन्तु सत्यमतस्य तत्त्वज्ञानं प्राप्तुं कदाचित् न शक्नुवन्ति ता दासीवद् वशीकुर्व्वते च ते तादृशा लोकाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 নিত্যং শিক্ষন্তে কিন্তু সত্যমতস্য তত্ত্ৱজ্ঞানং প্ৰাপ্তুং কদাচিৎ ন শক্নুৱন্তি তা দাসীৱদ্ ৱশীকুৰ্ৱ্ৱতে চ তে তাদৃশা লোকাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 নিত্যং শিক্ষন্তে কিন্তু সত্যমতস্য তত্ত্ৱজ্ঞানং প্রাপ্তুং কদাচিৎ ন শক্নুৱন্তি তা দাসীৱদ্ ৱশীকুর্ৱ্ৱতে চ তে তাদৃশা লোকাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 နိတျံ ၑိက္ၐန္တေ ကိန္တု သတျမတသျ တတ္တွဇ္ဉာနံ ပြာပ္တုံ ကဒါစိတ် န ၑက္နုဝန္တိ တာ ဒါသီဝဒ် ဝၑီကုရွွတေ စ တေ တာဒၖၑာ လောကား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 nityaM zikSantE kintu satyamatasya tattvajnjAnaM prAptuM kadAcit na zaknuvanti tA dAsIvad vazIkurvvatE ca tE tAdRzA lOkAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:7
14 अन्तरसन्दर्भाः  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


yuuyam ii"svaraat satkaara.m na ci.s.tatvaa kevala.m paraspara.m satkaaram ced aadadhvve tarhi katha.m vi"svasitu.m "saknutha?


ataeva maanu.saa.naa.m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve.na "sik.saavaayunaa vaya.m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya.m,


sa sarvve.saa.m maanavaanaa.m paritraa.na.m satyaj naanapraapti ncecchati|


tathaa k.rte yadii"svara.h satyamatasya j naanaartha.m tebhyo mana.hparivarttanaruupa.m vara.m dadyaat,


tamadhyasmaaka.m bahukathaa.h kathayitavyaa.h kintu taa.h stabdhakar.nai ryu.smaabhi rdurgamyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्