Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 mama susa.mvaadasya vacanaanusaaraad daayuudva.m"siiya.m m.rtaga.namadhyaad utthaapita nca yii"su.m khrii.s.ta.m smara|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 मम सुसंवादस्य वचनानुसाराद् दायूद्वंशीयं मृतगणमध्याद् उत्थापितञ्च यीशुं ख्रीष्टं स्मर।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 মম সুসংৱাদস্য ৱচনানুসাৰাদ্ দাযূদ্ৱংশীযং মৃতগণমধ্যাদ্ উত্থাপিতঞ্চ যীশুং খ্ৰীষ্টং স্মৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 মম সুসংৱাদস্য ৱচনানুসারাদ্ দাযূদ্ৱংশীযং মৃতগণমধ্যাদ্ উত্থাপিতঞ্চ যীশুং খ্রীষ্টং স্মর|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 မမ သုသံဝါဒသျ ဝစနာနုသာရာဒ် ဒါယူဒွံၑီယံ မၖတဂဏမဓျာဒ် ဥတ္ထာပိတဉ္စ ယီၑုံ ခြီၐ္ဋံ သ္မရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 mama susaMvAdasya vacanAnusArAd dAyUdvaMzIyaM mRtagaNamadhyAd utthApitanjca yIzuM khrISTaM smara|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:8
18 अन्तरसन्दर्भाः  

ibraahiima.h santaano daayuud tasya santaano yii"sukhrii.s.tastasya puurvvapuru.sava.m"sa"sre.nii|


khrii.s.tenettha.m m.rtiyaatanaa bhoktavyaa t.rtiiyadine ca "sma"saanaadutthaatavya nceti lipirasti;


tasya svaprati"srutasya vaakyasyaanusaare.na israayellokaanaa.m nimitta.m te.saa.m manu.syaa.naa.m va.m"saad ii"svara eka.m yii"su.m (traataaram) udapaadayat|


kintvii"svarasta.m nidhanasya bandhanaanmocayitvaa udasthaapayat yata.h sa m.rtyunaa baddhasti.s.thatiiti na sambhavati|


phalato laukikabhaavena daayuudo va.m"se khrii.s.ta.m janma graahayitvaa tasyaiva si.mhaasane samuve.s.tu.m tamutthaapayi.syati parame"svara.h "sapatha.m kutvaa daayuuda.h samiipa imam a"ngiikaara.m k.rtavaan,


puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,


yasmin dine mayaa prakaa"sitasya susa.mvaadasyaanusaaraad ii"svaro yii"sukhrii.s.tena maanu.saa.naam anta.hkara.naanaa.m guu.dhaabhipraayaan dh.rtvaa vicaarayi.syati tasmin vicaaradine tat prakaa"si.syate|


he bhraatara.h, ya.h susa.mvaado mayaa yu.smatsamiipe nivedito yuuya nca ya.m g.rhiitavanta aa"sritavanta"sca ta.m puna ryu.smaan vij naapayaami|


"sma"saane sthaapita"sca t.rtiiyadine "saastraanusaaraat punarutthaapita.h|


tadartha ncaasmaabhi rgho.sitena susa.mvaadena yu.smaan aahuuyaasmaaka.m prabho ryii"sukhrii.s.tasya tejaso.adhikaari.na.h kari.syati|


tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|


tadgho.sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha.m nyayuujye, etadaha.m khrii.s.tasya naamnaa yathaatathya.m vadaami naan.rta.m kathayaami|


ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|


mayaa yaducyate tat tvayaa budhyataa.m yata.h prabhustubhya.m sarvvatra buddhi.m daasyati|


kintu te.saa.m praaciinaanaam eko jano maamavadat maa rodii.h pa"sya yo yihuudaava.m"siiya.h si.mho daayuudo muulasvaruupa"scaasti sa patrasya tasya saptamudraa.naa nca mocanaaya pramuutavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्