Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 2:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 mayaa yaducyate tat tvayaa budhyataa.m yata.h prabhustubhya.m sarvvatra buddhi.m daasyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 मया यदुच्यते तत् त्वया बुध्यतां यतः प्रभुस्तुभ्यं सर्व्वत्र बुद्धिं दास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 মযা যদুচ্যতে তৎ ৎৱযা বুধ্যতাং যতঃ প্ৰভুস্তুভ্যং সৰ্ৱ্ৱত্ৰ বুদ্ধিং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 মযা যদুচ্যতে তৎ ৎৱযা বুধ্যতাং যতঃ প্রভুস্তুভ্যং সর্ৱ্ৱত্র বুদ্ধিং দাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 မယာ ယဒုစျတေ တတ် တွယာ ဗုဓျတာံ ယတး ပြဘုသ္တုဘျံ သရွွတြ ဗုဒ္ဓိံ ဒါသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 mayA yaducyatE tat tvayA budhyatAM yataH prabhustubhyaM sarvvatra buddhiM dAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 2:7
40 अन्तरसन्दर्भाः  

vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


atha tebhya.h "saastrabodhaadhikaara.m datvaavadat,


katheya.m yu.smaaka.m kar.ne.su pravi"satu, manu.syaputro manu.syaa.naa.m kare.su samarpayi.syate|


kintvita.h para.m pitraa ya.h sahaayo.arthaat pavitra aatmaa mama naamni prerayi.syati sa sarvva.m "sik.sayitvaa mayoktaa.h samastaa.h kathaa yu.smaan smaarayi.syati|


kintu satyamaya aatmaa yadaa samaagami.syati tadaa sarvva.m satya.m yu.smaan ne.syati, sa svata.h kimapi na vadi.syati kintu yacchro.syati tadeva kathayitvaa bhaavikaaryya.m yu.smaan j naapayi.syati|


kintvii"svarastasya sahaayo bhuutvaa sarvvasyaa durgate rak.sitvaa tasmai buddhi.m dattvaa misarade"sasya raaj na.h phirau.na.h priyapaatra.m k.rtavaan tato raajaa misarade"sasya sviiyasarvvaparivaarasya ca "saasanapada.m tasmai dattavaan|


ekasmai tenaatmanaa j naanavaakya.m diiyate, anyasmai tenaivaatmanaadi.s.ta.m vidyaavaakyam,


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


vaya.m yad dinam aarabhya taa.m vaarttaa.m "srutavantastadaarabhya nirantara.m yu.smaaka.m k.rte praarthanaa.m kurmma.h phalato yuuya.m yat puur.naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama.m sampuur.naruupe.naavagaccheta,


ete.su mano nive"saya, ete.su varttasva, ittha nca sarvvavi.saye tava gu.nav.rddhi.h prakaa"sataa.m|


apara.m ya.h k.r.siivala.h karmma karoti tena prathamena phalabhaaginaa bhavitavya.m|


mama susa.mvaadasya vacanaanusaaraad daayuudva.m"siiya.m m.rtaga.namadhyaad utthaapita nca yii"su.m khrii.s.ta.m smara|


ya.h paapibhi.h svaviruddham etaad.r"sa.m vaipariitya.m so.dhavaan tam aalocayata tena yuuya.m svamana.hsu "sraantaa.h klaantaa"sca na bhavi.syatha|


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


ataevaasmaaka.m puurvvapuru.sa ibraahiim yasmai lu.thitadravyaa.naa.m da"samaa.m"sa.m dattavaan sa kiid.rk mahaan tad aalocayata|


yu.smaaka.m kasyaapi j naanaabhaavo yadi bhavet tarhi ya ii"svara.h saralabhaavena tiraskaara nca vinaa sarvvebhyo dadaati tata.h sa yaacataa.m tatastasmai daayi.syate|


taad.r"sa.m j naanam uurddhvaad aagata.m nahi kintu paarthiva.m "sariiri bhautika nca|


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्