2 तीमुथियु 2:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script19 tathaapii"svarasya bhittimuulam acala.m ti.s.thati tasmi.m"sceya.m lipi rmudraa"nkitaa vidyate| yathaa, jaanaati parame"sastu svakiiyaan sarvvamaanavaan| apagacched adharmmaacca ya.h ka"scit khrii.s.tanaamak.rt|| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari19 तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्राङ्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥ अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script19 তথাপীশ্ৱৰস্য ভিত্তিমূলম্ অচলং তিষ্ঠতি তস্মিংশ্চেযং লিপি ৰ্মুদ্ৰাঙ্কিতা ৱিদ্যতে| যথা, জানাতি পৰমেশস্তু স্ৱকীযান্ সৰ্ৱ্ৱমানৱান্| অপগচ্ছেদ্ অধৰ্ম্মাচ্চ যঃ কশ্চিৎ খ্ৰীষ্টনামকৃৎ|| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script19 তথাপীশ্ৱরস্য ভিত্তিমূলম্ অচলং তিষ্ঠতি তস্মিংশ্চেযং লিপি র্মুদ্রাঙ্কিতা ৱিদ্যতে| যথা, জানাতি পরমেশস্তু স্ৱকীযান্ সর্ৱ্ৱমানৱান্| অপগচ্ছেদ্ অধর্ম্মাচ্চ যঃ কশ্চিৎ খ্রীষ্টনামকৃৎ|| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script19 တထာပီၑွရသျ ဘိတ္တိမူလမ် အစလံ တိၐ္ဌတိ တသ္မိံၑ္စေယံ လိပိ ရ္မုဒြာင်္ကိတာ ဝိဒျတေ၊ ယထာ, ဇာနာတိ ပရမေၑသ္တု သွကီယာန် သရွွမာနဝါန်၊ အပဂစ္ဆေဒ် အဓရ္မ္မာစ္စ ယး ကၑ္စိတ် ခြီၐ္ဋနာမကၖတ်။ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script19 tathApIzvarasya bhittimUlam acalaM tiSThati tasmiMzcEyaM lipi rmudrAgkitA vidyatE| yathA, jAnAti paramEzastu svakIyAn sarvvamAnavAn| apagacchEd adharmmAcca yaH kazcit khrISTanAmakRt|| अध्यायं द्रष्टव्यम् |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|