Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 प्रभुरनीषिफरस्य परिवारान् प्रति कृपां विदधातु यतः स पुनः पुन र्माम् आप्यायितवान्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 প্ৰভুৰনীষিফৰস্য পৰিৱাৰান্ প্ৰতি কৃপাং ৱিদধাতু যতঃ স পুনঃ পুন ৰ্মাম্ আপ্যাযিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 প্রভুরনীষিফরস্য পরিৱারান্ প্রতি কৃপাং ৱিদধাতু যতঃ স পুনঃ পুন র্মাম্ আপ্যাযিতৱান্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပြဘုရနီၐိဖရသျ ပရိဝါရာန် ပြတိ ကၖပါံ ဝိဒဓာတု ယတး သ ပုနး ပုန ရ္မာမ် အာပျာယိတဝါန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 prabhuranISipharasya parivArAn prati kRpAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:16
27 अन्तरसन्दर्भाः  

ya"sca daaso dve po.talike alabhata, sopi taa mudraa dvigu.niicakaara|


k.rpaalavo maanavaa dhanyaa.h, yasmaat te k.rpaa.m praapsyanti|


sa sahasrasenaapati.h sannidhaavaagamya paula.m dh.rtvaa "s.r"nkhaladvayena baddham aadi"sya taan p.r.s.tavaan e.sa ka.h? ki.m karmma caaya.m k.rtavaan?


etatkaara.naad aha.m yu.smaan dra.s.tu.m sa.mlapitu ncaahuuyam israayelva"siiyaanaa.m pratyaa"saahetoham etena "su"nkhalena baddho.abhavam|


tai ryu.smaaka.m mama ca manaa.msyaapyaayitaani| tasmaat taad.r"saa lokaa yu.smaabhi.h sammantavyaa.h|


tathaa nirbhayena svare.notsaahena ca susa.mvaadasya niguu.dhavaakyapracaaraaya vakt.rाtaa yat mahya.m diiyate tadartha.m mamaapi k.rte praarthanaa.m kurudhva.m|


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


mama "s.r"nkhalena na trapitvaa romaanagare upasthitisamaye yatnena maa.m m.rgayitvaa mamodde"sa.m praaptavaan|


ato vicaaradine sa yathaa prabho.h k.rpaabhaajana.m bhavet taad.r"sa.m vara.m prabhustasmai deyaat| iphi.sanagare.api sa kati prakaarai rmaam upak.rtavaan tat tva.m samyag vetsi|


ataevaasmaaka.m prabhumadhi tasya vandidaasa.m maamadhi ca pramaa.na.m daatu.m na trapasva kintvii"svariiya"saktyaa susa.mvaadasya k.rte du.hkhasya sahabhaagii bhava|


tva.m pri.skaam aakkilam anii.sipharasya parijanaa.m"sca namaskuru|


bho bhraata.h, prabho.h k.rte mama vaa nchaa.m puuraya khrii.s.tasya k.rte mama praa.naan aapyaayaya|


he bhraata.h, tvayaa pavitralokaanaa.m praa.na aapyaayitaa abhavan etasmaat tava premnaasmaaka.m mahaan aananda.h saantvanaa ca jaata.h|


yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्