Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 तीमुथियु 1:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 khrii.s.tena yii"sunaa yaa jiivanasya pratij naa taamadhii"svarasyecchayaa yii"so.h khrii.s.tasyaika.h prerita.h paulo.aha.m svakiiya.m priya.m dharmmaputra.m tiimathiya.m prati patra.m likhaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ख्रीष्टेन यीशुना या जीवनस्य प्रतिज्ञा तामधीश्वरस्येच्छया यीशोः ख्रीष्टस्यैकः प्रेरितः पौलोऽहं स्वकीयं प्रियं धर्म्मपुत्रं तीमथियं प्रति पत्रं लिखामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 খ্ৰীষ্টেন যীশুনা যা জীৱনস্য প্ৰতিজ্ঞা তামধীশ্ৱৰস্যেচ্ছযা যীশোঃ খ্ৰীষ্টস্যৈকঃ প্ৰেৰিতঃ পৌলোঽহং স্ৱকীযং প্ৰিযং ধৰ্ম্মপুত্ৰং তীমথিযং প্ৰতি পত্ৰং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 খ্রীষ্টেন যীশুনা যা জীৱনস্য প্রতিজ্ঞা তামধীশ্ৱরস্যেচ্ছযা যীশোঃ খ্রীষ্টস্যৈকঃ প্রেরিতঃ পৌলোঽহং স্ৱকীযং প্রিযং ধর্ম্মপুত্রং তীমথিযং প্রতি পত্রং লিখামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ခြီၐ္ဋေန ယီၑုနာ ယာ ဇီဝနသျ ပြတိဇ္ဉာ တာမဓီၑွရသျေစ္ဆယာ ယီၑေား ခြီၐ္ဋသျဲကး ပြေရိတး ပေါ်လော'ဟံ သွကီယံ ပြိယံ ဓရ္မ္မပုတြံ တီမထိယံ ပြတိ ပတြံ လိခါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 khrISTEna yIzunA yA jIvanasya pratijnjA tAmadhIzvarasyEcchayA yIzOH khrISTasyaikaH prEritaH paulO'haM svakIyaM priyaM dharmmaputraM tImathiyaM prati patraM likhAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 1:1
29 अन्तरसन्दर्भाः  

aha.m tebhyo.anantaayu rdadaami, te kadaapi na na.mk.syanti kopi mama karaat taan harttu.m na "sak.syati|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


yo mamaami.sa.m svaadati mama sudhira nca pivati sonantaayu.h praapnoti tata.h "se.se.ahni tamaham utthaapayi.syaami|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


yata.h paapasya vetana.m mara.na.m kintvasmaaka.m prabhu.naa yii"sukhrii.s.tenaanantajiivanam ii"svaradatta.m paarito.sikam aaste|


yaavanta.h pavitraa lokaa.h sve.saam asmaaka nca vasatisthaane.svasmaaka.m prabho ryii"so.h khrii.s.tasya naamnaa praarthayante tai.h sahaahuutaanaa.m khrii.s.tena yii"sunaa pavitriik.rtaanaa.m lokaanaa.m ya ii"svariiyadharmmasamaaja.h karinthanagare vidyate


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya.h sarvvebhya.h pavitralokebhya"sca patra.m likhata.h|


ii"svarasya mahimaa yad asmaabhi.h prakaa"seta tadartham ii"svare.na yad yat pratij naata.m tatsarvva.m khrii.s.tena sviik.rta.m satyiibhuuta nca|


khrii.s.te yii"sau vi"svasanaat sarvve yuuyam ii"svarasya santaanaa jaataa.h|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


yathaa ca satya.m jiivana.m paapnuyustathaa paaratrikaam uttamasampada.m sa ncinvantveti tvayaadi"syantaa.m|


kintvadhunaasmaaka.m paritraatu ryii"so.h khrii.s.tasyaagamanena praakaa"sata| khrii.s.to m.rtyu.m paraajitavaan susa.mvaadena ca jiivanam amarataa nca prakaa"sitavaan|


hitadaayakaanaa.m vaakyaanaam aadar"saruupe.na matta.h "srutaa.h khrii.s.te yii"sau vi"svaasapremno.h kathaa dhaaraya|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


he mama putra, khrii.s.tayii"suto yo.anugrahastasya balena tva.m balavaan bhava|


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


yaani ca dharmma"saastraa.ni khrii.s.te yii"sau vi"svaasena paritraa.napraaptaye tvaa.m j naanina.m karttu.m "saknuvanti taani tva.m "sai"savakaalaad avagato.asi|


yii"sukhrii.s.tasya prerita ii"svarasya daasa.h paulo.aha.m saadhaara.navi"svaasaat mama prak.rta.m dharmmaputra.m tiita.m prati likhami|


mama traaturii"svarasyaaj nayaa ca tasya gho.sa.na.m mayi samarpitam abhuut| asmaaka.m taata ii"svara.h paritraataa prabhu ryii"sukhrii.s.ta"sca tubhyam anugraha.m dayaa.m "saanti nca vitaratu|


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


sa ca pratij nayaasmabhya.m yat pratij naatavaan tad anantajiivana.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्