Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 3:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 yacca vayam avivecakebhyo du.s.tebhya"sca lokebhyo rak.saa.m praapnuyaama yata.h sarvve.saa.m vi"svaaso na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यच्च वयम् अविवेचकेभ्यो दुष्टेभ्यश्च लोकेभ्यो रक्षां प्राप्नुयाम यतः सर्व्वेषां विश्वासो न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো ৰক্ষাং প্ৰাপ্নুযাম যতঃ সৰ্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যচ্চ ৱযম্ অৱিৱেচকেভ্যো দুষ্টেভ্যশ্চ লোকেভ্যো রক্ষাং প্রাপ্নুযাম যতঃ সর্ৱ্ৱেষাং ৱিশ্ৱাসো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယစ္စ ဝယမ် အဝိဝေစကေဘျော ဒုၐ္ဋေဘျၑ္စ လောကေဘျော ရက္ၐာံ ပြာပ္နုယာမ ယတး သရွွေၐာံ ဝိၑွာသော န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yacca vayam avivEcakEbhyO duSTEbhyazca lOkEbhyO rakSAM prApnuyAma yataH sarvvESAM vizvAsO na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 3:2
18 अन्तरसन्दर्भाः  

tadaa yii"su.h kathitavaan re avi"svaasina.h, re vipathagaamina.h, puna.h katikaalaan aha.m yu.smaaka.m sannidhau sthaasyaami? katikaalaan vaa yu.smaan sahi.sye? tamatra mamaantikamaanayata|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m podinaayaa.h sitacchatraayaa jiirakasya ca da"samaa.m"saan dattha, kintu vyavasthaayaa gurutaraan nyaayadayaavi"svaasaan parityajatha; ime yu.smaabhiraacara.niiyaa amii ca na la.mghaniiyaa.h|


yu.smaanaha.m vadaami tvarayaa pari.skari.syati, kintu yadaa manu.syaputra aagami.syati tadaa p.rthivyaa.m kimiid.r"sa.m vi"svaasa.m praapsyati?


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


kintu yihuudiiyaa nagarasya pradhaanapuru.saan sammaanyaa.h kathipayaa bhaktaa yo.sita"sca kuprav.rtti.m graahayitvaa paulabar.nabbau taa.dayitvaa tasmaat prade"saad duuriik.rtavanta.h|


kintu vi"svaasahiinaa yihuudiiyaa anyade"siiyalokaan kuprav.rtti.m graahayitvaa bhraat.rga.na.m prati te.saa.m vaira.m janitavanta.h|


kintu vi"svaasahiinaa yihuudiiyalokaa iir.syayaa paripuur.naa.h santo ha.ta.tsya katinayalampa.talokaan sa"ngina.h k.rtvaa janatayaa nagaramadhye mahaakalaha.m k.rtvaa yaasono g.rham aakramya preritaan dh.rtvaa lokanivahasya samiipam aanetu.m ce.s.titavanta.h|


yato bandipre.sa.nasamaye tasyaabhiyogasya ki ncidalekhanam aham ayukta.m jaanaami|


kintu te sarvve ta.m susa.mvaada.m na g.rhiitavanta.h| yi"saayiyo yathaa likhitavaan| asmatpracaarite vaakye vi"svaasamakaroddhi ka.h|


yihuudaade"sasthaanaam avi"svaasilokaanaa.m karebhyo yadaha.m rak.saa.m labheya madiiyaitena sevanakarmma.naa ca yad yiruu"saalamasthaa.h pavitralokaastu.syeyu.h,


iphi.sanagare vanyapa"subhi.h saarddha.m yadi laukikabhaavaat mayaa yuddha.m k.rta.m tarhi tena mama ko laabha.h? m.rtaanaam utthiti ryadi na bhavet tarhi, kurmmo bhojanapaane.adya "svastu m.rtyu rbhavi.syati|


dvirekak.rtvo vaa yu.smatsamiipagamanaayaasmaaka.m vi"se.sata.h paulasya mamaabhilaa.so.abhavat kintu "sayataano .asmaan nivaaritavaan|


kintu prabhu rmama sahaayo .abhavat yathaa ca mayaa gho.sa.naa saadhyeta bhinnajaatiiyaa"sca sarvve susa.mvaada.m "s.r.nuyustathaa mahya.m "saktim adadaat tato .aha.m si.mhasya mukhaad uddh.rta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्