Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 2:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 yadaaha.m yu.smaaka.m sannidhaavaasa.m tadaaniim etad akathayamiti yuuya.m ki.m na smaratha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यदाहं युष्माकं सन्निधावासं तदानीम् एतद् अकथयमिति यूयं किं न स्मरथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যদাহং যুষ্মাকং সন্নিধাৱাসং তদানীম্ এতদ্ অকথযমিতি যূযং কিং ন স্মৰথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যদাহং যুষ্মাকং সন্নিধাৱাসং তদানীম্ এতদ্ অকথযমিতি যূযং কিং ন স্মরথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယဒါဟံ ယုၐ္မာကံ သန္နိဓာဝါသံ တဒါနီမ် ဧတဒ် အကထယမိတိ ယူယံ ကိံ န သ္မရထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yadAhaM yuSmAkaM sannidhAvAsaM tadAnIm Etad akathayamiti yUyaM kiM na smaratha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 2:5
11 अन्तरसन्दर्भाः  

yu.smaabhi.h kimadyaapi na j naayate? pa ncabhi.h puupai.h pa ncasahasrapuru.se.su bhojite.su bhak.syocchi.s.tapuur.naan kati .dalakaan samag.rhliita.m;


satsu netre.su ki.m na pa"syatha? satsu kar.ne.su ki.m na "s.r.nutha? na smaratha ca?


ato hetaa.h samaye samupasthite yathaa mama kathaa yu.smaaka.m mana.hsu.h samupati.s.thati tadartha.m yu.smaabhyam etaa.m kathaa.m kathayaami yu.smaabhi.h saarddham aha.m ti.s.than prathama.m taa.m yu.smabhya.m naakathaya.m|


iti heto ryuuya.m sacaitanyaa.h santasti.s.tata, aha nca saa"srupaata.h san vatsaratraya.m yaavad divaani"sa.m pratijana.m bodhayitu.m na nyavartte tadapi smarata|


paarthakyam iir.syaa vadho mattatva.m lampa.tatvamityaadiini spa.s.tatvena "saariirikabhaavasya karmmaa.ni santi| puurvva.m yadvat mayaa kathita.m tadvat punarapi kathyate ye janaa etaad.r"saani karmmaa.nyaacaranti tairii"svarasya raajye.adhikaara.h kadaaca na lapsyate|


apara nca yadvat pitaa svabaalakaan tadvad vaya.m yu.smaakam ekaika.m janam upadi.s.tavanta.h saantvitavanta"sca,


vayametaad.r"se kleे"se niyuktaa aasmaha iti yuuya.m svaya.m jaaniitha, yato.asmaaka.m durgati rbhavi.syatiiti vaya.m yu.smaaka.m samiipe sthitikaale.api yu.smaan abodhayaama, taad.r"sameva caabhavat tadapi jaaniitha|


saamprata.m sa yena nivaaryyate tad yuuya.m jaaniitha, kintu svasamaye tenodetavya.m|


yato yena kaaryya.m na kriyate tenaahaaro.api na kriyataamiti vaya.m yu.smatsamiipa upasthitikaale.api yu.smaan aadi"saama|


mama paralokagamanaat paramapi yuuya.m yadetaani smarttu.m "sak.syatha tasmin sarvvathaa yati.sye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्