2 थिस्सलुनीकियों 2:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script3 kenaapi prakaare.na ko.api yu.smaan na va ncayatu yatastasmaad dinaat puurvva.m dharmmalopenopasyaatavya.m, अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari3 केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं, अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script3 কেনাপি প্ৰকাৰেণ কোঽপি যুষ্মান্ ন ৱঞ্চযতু যতস্তস্মাদ্ দিনাৎ পূৰ্ৱ্ৱং ধৰ্ম্মলোপেনোপস্যাতৱ্যং, अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script3 কেনাপি প্রকারেণ কোঽপি যুষ্মান্ ন ৱঞ্চযতু যতস্তস্মাদ্ দিনাৎ পূর্ৱ্ৱং ধর্ম্মলোপেনোপস্যাতৱ্যং, अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script3 ကေနာပိ ပြကာရေဏ ကော'ပိ ယုၐ္မာန် န ဝဉ္စယတု ယတသ္တသ္မာဒ် ဒိနာတ် ပူရွွံ ဓရ္မ္မလောပေနောပသျာတဝျံ, अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script3 kEnApi prakArENa kO'pi yuSmAn na vanjcayatu yatastasmAd dinAt pUrvvaM dharmmalOpEnOpasyAtavyaM, अध्यायं द्रष्टव्यम् |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|