Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 kli"syamaanebhyo yu.smabhya.m "saantidaanam ii"svare.na nyaayya.m bhotsyate;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ক্লিশ্যমানেভ্যো যুষ্মভ্যং শান্তিদানম্ ঈশ্ৱৰেণ ন্যায্যং ভোৎস্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ক্লিশ্যমানেভ্যো যুষ্মভ্যং শান্তিদানম্ ঈশ্ৱরেণ ন্যায্যং ভোৎস্যতে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 က္လိၑျမာနေဘျော ယုၐ္မဘျံ ၑာန္တိဒါနမ် ဤၑွရေဏ နျာယျံ ဘောတ္သျတေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 klizyamAnEbhyO yuSmabhyaM zAntidAnam IzvarENa nyAyyaM bhOtsyatE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:7
51 अन्तरसन्दर्भाः  

manujasuta.h svaduutai.h saaka.m pitu.h prabhaave.naagami.syati; tadaa pratimanuja.m svasvakarmmaanusaaraat phala.m daasyati|


aha.m yu.smaan tathya.m vacmi, saraajya.m manujasutam aagata.m na pa"syanto m.rtyu.m na svaadi.syanti, etaad.r"saa.h katipayajanaa atraapi da.n.daayamaanaa.h santi|


yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


tadaa yii"susta.m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak.sii.napaar"sve samupavi"santa.m megha maaruhya samaayaanta nca manu.syaputra.m sandrak.syatha|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


tadaa ibraahiim babhaa.se, he putra tva.m jiivan sampada.m praaptavaan iliyaasarastu vipada.m praaptavaan etat smara, kintu samprati tasya sukha.m tava ca du.hkha.m bhavati|


tena sarvva.m vastu sas.rje sarvve.su s.r.s.tavastu.su kimapi vastu tenaas.r.s.ta.m naasti|


anyaccaavaadiid yu.smaanaha.m yathaartha.m vadaami, ita.h para.m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga.nam avarohantamaarohanta nca drak.syatha|


he gaaliiliiyalokaa yuuya.m kimartha.m gaga.na.m prati niriik.sya da.n.daayamaanaasti.s.thatha? yu.smaaka.m samiipaat svarga.m niito yo yii"susta.m yuuya.m yathaa svargam aarohantam adar"sam tathaa sa puna"scaagami.syati|


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


ataeva vaya.m yadi santaanaastarhyadhikaari.na.h, arthaad ii"svarasya svattvaadhikaari.na.h khrii.s.tena sahaadhikaari.na"sca bhavaama.h; apara.m tena saarddha.m yadi du.hkhabhaagino bhavaamastarhi tasya vibhavasyaapi bhaagino bhavi.syaama.h|


tarhyekaikasya karmma prakaa"si.syate yata.h sa divasastat prakaa"sayi.syati| yato hatostana divasena vahnimayenodetavya.m tata ekaikasya karmma kiid.r"sametasya pariik.saa bahninaa bhavi.syati|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


asmaaka.m taatasye"svarasya prabho ryii"sukhrii.s.tasya caanugraha.h "saanti"sca yu.smaasu varttataa.m|


yata.h sarvvameva tena sas.rje si.mhaasanaraajatvaparaakramaadiini svargamarttyasthitaani d.r"syaad.r"syaani vastuuni sarvvaa.ni tenaiva tasmai ca sas.rjire|


aparamasmaaka.m prabhu ryii"sukhrii.s.ta.h svakiiyai.h sarvvai.h pavitralokai.h saarddha.m yadaagami.syati tadaa yuuya.m yathaasmaaka.m taatasye"svarasya sammukhe pavitratayaa nirdo.saa bhavi.syatha tathaa yu.smaaka.m manaa.msi sthiriikriyantaa.m|


yadi vaya.m tam ana"ngiikurmmastarhi so .asmaanapyana"ngiikari.syati|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


kintu vicaarasya bhayaanakaa pratiik.saa ripunaa"sakaanalasya taapa"scaava"si.syate|


apara.m tadvi"sraamapraapte.h pratij naa yadi ti.s.thati tarhyasmaaka.m ka"scit cet tasyaa.h phalena va ncito bhavet vayam etasmaad bibhiima.h|


ato vaya.m tad vi"sraamasthaana.m prave.s.tu.m yataamahai, tadavi"svaasodaahara.nena ko.api na patatu|


ata ii"svarasya prajaabhi.h karttavya eko vi"sraamasti.s.thati|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|


apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


so .apii"svarasya krodhapaatre sthitam ami"srita.m madat arthata ii"svarasya krodhamada.m paasyati pavitraduutaanaa.m me.sa"saavakasya ca saak.saad vahnigandhakayo ryaatanaa.m lapsyate ca|


apara.m svargaat mayaa saha sambhaa.samaa.na eko ravo mayaa"sraavi tenokta.m tva.m likha, idaaniimaarabhya ye prabhau mriyante te m.rtaa dhanyaa iti; aatmaa bhaa.sate satya.m sva"sramebhyastai rviraama.h praaptavya.h te.saa.m karmmaa.ni ca taan anugacchanti|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


te.saa.m netrebhya"scaa"sruu.ni sarvvaa.nii"svare.na pramaark.syante m.rtyurapi puna rna bhavi.syati "sokavilaapakle"saa api puna rna bhavi.syanti, yata.h prathamaani sarvvaa.ni vyatiitini|


ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|


anantara.m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya.m taani svadaasaan j naapayitu.m pavitrabhavi.syadvaadinaa.m prabhu.h parame"svara.h svaduuta.m pre.sitavaan|


tata.h sa maam avadat saavadhaano bhava maiva.m k.rru, tvayaa tava bhraat.rbhi rbhavi.syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso .aha.m| tvam ii"svara.m pra.nama|


tataste.saam ekaikasmai "subhra.h paricchado .adaayi vaagiya ncaakathyata yuuyamalpakaalam arthato yu.smaaka.m ye sahaadaasaa bhraataro yuuyamiva ghaani.syante te.saa.m sa.mkhyaa yaavat sampuur.nataa.m na gacchati taavad viramata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्