Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 yatastathaa satyasmaakam ii"svarasya prabho ryii"sukhrii.s.tasya caanugrahaad asmatprabho ryii"sukhrii.s.tasya naamno gaurava.m yu.smaasu yu.smaakamapi gaurava.m tasmin prakaa"si.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতস্তথা সত্যস্মাকম্ ঈশ্ৱৰস্য প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য চানুগ্ৰহাদ্ অস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্নো গৌৰৱং যুষ্মাসু যুষ্মাকমপি গৌৰৱং তস্মিন্ প্ৰকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতস্তথা সত্যস্মাকম্ ঈশ্ৱরস্য প্রভো র্যীশুখ্রীষ্টস্য চানুগ্রহাদ্ অস্মৎপ্রভো র্যীশুখ্রীষ্টস্য নাম্নো গৌরৱং যুষ্মাসু যুষ্মাকমপি গৌরৱং তস্মিন্ প্রকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတသ္တထာ သတျသ္မာကမ် ဤၑွရသျ ပြဘော ရျီၑုခြီၐ္ဋသျ စာနုဂြဟာဒ် အသ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နော ဂေါ်ရဝံ ယုၐ္မာသု ယုၐ္မာကမပိ ဂေါ်ရဝံ တသ္မိန် ပြကာၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yatastathA satyasmAkam Izvarasya prabhO ryIzukhrISTasya cAnugrahAd asmatprabhO ryIzukhrISTasya nAmnO gauravaM yuSmAsu yuSmAkamapi gauravaM tasmin prakAziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:12
21 अन्तरसन्दर्भाः  

ye mama te tava ye ca tava te mama tathaa tai rmama mahimaa prakaa"syate|


taatenaasmaakam ii"svare.na prabhu.naa yii"sukhrii.s.tena ca yu.smabhyam anugraha.h "saanti"sca pradiiyetaa.m|


ii"svaro yii"sukhrii.s.tena yu.smaan prati prasaada.m prakaa"sitavaan, tasmaadaha.m yu.smannimitta.m sarvvadaa madiiye"svara.m dhanya.m vadaami|


yadyapi sa durbbalatayaa kru"sa aaropyata tathaapii"svariiya"saktayaa jiivati; vayamapi tasmin durbbalaa bhavaama.h, tathaapi yu.smaan prati prakaa"sitaye"svariiya"saktyaa tena saha jiivi.syaama.h|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


kintu tasmin dine svakiiyapavitraloke.su viraajitu.m yu.smaan aparaa.m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami.syati yato .asmaaka.m pramaa.ne yu.smaabhi rvi"svaaso.akaari|


yato hetostraa.naajanaka ii"svarasyaanugraha.h sarvvaan maanavaan pratyuditavaan


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


yohan aa"siyaade"sasthaa.h sapta samitii.h prati patra.m likhati| yo varttamaano bhuuto bhavi.sya.m"sca ye ca saptaatmaanastasya si.mhaasanasya sammukheे ti.s.thanti


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्