Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 थिस्सलुनीकियों 1:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 ato.asmaakam ii"svaro yu.smaan tasyaahvaanasya yogyaan karotu saujanyasya "subhaphala.m vi"svaasasya gu.na nca paraakrame.na saadhayatviti praarthanaasmaabhi.h sarvvadaa yu.smannimitta.m kriyate,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अतोऽस्माकम् ईश्वरो युष्मान् तस्याह्वानस्य योग्यान् करोतु सौजन्यस्य शुभफलं विश्वासस्य गुणञ्च पराक्रमेण साधयत्विति प्रार्थनास्माभिः सर्व्वदा युष्मन्निमित्तं क्रियते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অতোঽস্মাকম্ ঈশ্ৱৰো যুষ্মান্ তস্যাহ্ৱানস্য যোগ্যান্ কৰোতু সৌজন্যস্য শুভফলং ৱিশ্ৱাসস্য গুণঞ্চ পৰাক্ৰমেণ সাধযৎৱিতি প্ৰাৰ্থনাস্মাভিঃ সৰ্ৱ্ৱদা যুষ্মন্নিমিত্তং ক্ৰিযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অতোঽস্মাকম্ ঈশ্ৱরো যুষ্মান্ তস্যাহ্ৱানস্য যোগ্যান্ করোতু সৌজন্যস্য শুভফলং ৱিশ্ৱাসস্য গুণঞ্চ পরাক্রমেণ সাধযৎৱিতি প্রার্থনাস্মাভিঃ সর্ৱ্ৱদা যুষ্মন্নিমিত্তং ক্রিযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အတော'သ္မာကမ် ဤၑွရော ယုၐ္မာန် တသျာဟွာနသျ ယောဂျာန် ကရောတု သော်ဇနျသျ ၑုဘဖလံ ဝိၑွာသသျ ဂုဏဉ္စ ပရာကြမေဏ သာဓယတွိတိ ပြာရ္ထနာသ္မာဘိး သရွွဒါ ယုၐ္မန္နိမိတ္တံ ကြိယတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 atO'smAkam IzvarO yuSmAn tasyAhvAnasya yOgyAn karOtu saujanyasya zubhaphalaM vizvAsasya guNanjca parAkramENa sAdhayatviti prArthanAsmAbhiH sarvvadA yuSmannimittaM kriyatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 थिस्सलुनीकियों 1:11
41 अन्तरसन्दर्भाः  

yatoheto.h prathamata.h patraa.ni tata.h para.m ka.ni"saani tatpa"scaat ka.ni"sapuur.naani "sasyaani bhuumi.h svayamutpaadayati;


he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


aparam ii"svarasya prasaadaad bahukaalaat para.m saamprata.m yu.smaaka.m samiipa.m yaatu.m kathamapi yat suyoga.m praapnomi, etadartha.m nirantara.m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami,


yata ii"svarasya daanaad aahvaanaa nca pa"scaattaapo na bhavati|


he bhraataro yuuya.m sadbhaavayuktaa.h sarvvaprakaare.na j naanena ca sampuur.naa.h parasparopade"se ca tatparaa ityaha.m ni"scita.m jaanaami,


apara nca tena ye niyuktaasta aahuutaa api ye ca tenaahuutaaste sapu.nyiik.rtaa.h, ye ca tena sapu.nyiik.rtaaste vibhavayuktaa.h|


aparam asmaaka.m prabho ryii"sukhrii.s.tasya divase yuuya.m yannirddo.saa bhaveta tadartha.m saeva yaavadanta.m yu.smaan susthiraan kari.syati|


yu.smaanadhi nirantaram ii"svara.m dhanya.m vadan praarthanaasamaye ca yu.smaan smaran varamima.m yaacaami|


yii"sunaa khrii.s.tena svasya nimitta.m putratvapade.asmaan svakiiyaanugrahasya mahattvasya pra"sa.msaartha.m puurvva.m niyuktavaan|


svargap.rthivyo ryadyad vidyate tatsarvva.m sa khrii.s.te sa.mgrahii.syatiiti hitai.si.naa


yu.smanmadhye yenottama.m karmma karttum aarambhi tenaiva yii"sukhrii.s.tasya dina.m yaavat tat saadhayi.syata ityasmin d.r.dhavi"svaaso mamaaste|


yata ii"svara eva svakiiyaanurodhaad yu.smanmadhye manaskaamanaa.m karmmasiddhi nca vidadhaati|


puur.nayatnena lak.sya.m prati dhaavan khrii.s.tayii"sunorddhvaat maam aahvayata ii"svaraat jet.rpa.na.m praaptu.m ce.s.te|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


tacce"svarasya nyaayavicaarasya pramaa.na.m bhavati yato yuuya.m yasya k.rte du.hkha.m sahadhva.m tasye"svariiyaraajyasya yogyaa bhavatha|


tadartha ncaasmaabhi rgho.sitena susa.mvaadena yu.smaan aahuuyaasmaaka.m prabho ryii"sukhrii.s.tasya tejaso.adhikaari.na.h kari.syati|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


tathaapi yai.h svavaasaa.msi na kala"nkitaani taad.r"saa.h katipayalokaa.h saarddinagare .api tava vidyante te "subhraparicchadai rmama sa"nge gamanaagamane kari.syanti yataste yogyaa.h|


asmadii"svarapak.se .asmaan n.rpatiin yaajakaanapi| k.rtavaa.mstena raajatva.m kari.syaamo mahiitale||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्