Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 kintvadhunaa varttamaane aakaa"sabhuuma.n.dale tenaiva vaakyena vahnyartha.m gupte vicaaradina.m du.s.tamaanavaanaa.m vinaa"sa nca yaavad rak.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্ত্ৱধুনা ৱৰ্ত্তমানে আকাশভূমণ্ডলে তেনৈৱ ৱাক্যেন ৱহ্ন্যৰ্থং গুপ্তে ৱিচাৰদিনং দুষ্টমানৱানাং ৱিনাশঞ্চ যাৱদ্ ৰক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্ত্ৱধুনা ৱর্ত্তমানে আকাশভূমণ্ডলে তেনৈৱ ৱাক্যেন ৱহ্ন্যর্থং গুপ্তে ৱিচারদিনং দুষ্টমানৱানাং ৱিনাশঞ্চ যাৱদ্ রক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တွဓုနာ ဝရ္တ္တမာနေ အာကာၑဘူမဏ္ဍလေ တေနဲဝ ဝါကျေန ဝဟ္နျရ္ထံ ဂုပ္တေ ဝိစာရဒိနံ ဒုၐ္ဋမာနဝါနာံ ဝိနာၑဉ္စ ယာဝဒ် ရက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintvadhunA varttamAnE AkAzabhUmaNPalE tEnaiva vAkyEna vahnyarthaM guptE vicAradinaM duSTamAnavAnAM vinAzanjca yAvad rakSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 3:7
31 अन्तरसन्दर्भाः  

yu.smaanaha.m tathya.m vacmi vicaaradine tatpurasya da"saata.h sidomamoraapurayorda"saa sahyataraa bhavi.syati|


tasmaadaha.m yu.smaan vadaami, vicaaradine yu.smaaka.m da"saata.h sorasiidono rda"saa sahyataraa bhavi.syati|


kintvaha.m yu.smaan vadaami, vicaaradine tava da.n.data.h sidomo da.n.do sahyataro bhavi.syati|


kintvaha.m yu.smaan vadaami, manujaa yaavantyaalasyavacaa.msi vadanti, vicaaradine taduttaramava"sya.m daatavya.m,


nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|


ya.h ka"scin maa.m na "sraddhaaya mama katha.m na g.rhlaati, anyasta.m do.si.na.m kari.syati vastutastu yaa.m kathaamaham acakatha.m saa kathaa carame.anhi ta.m do.si.na.m kari.syati|


tathaa svaanta.hkara.nasya ka.thoratvaat khedaraahityaacce"svarasya nyaayyavicaaraprakaa"sanasya krodhasya ca dina.m yaavat ki.m svaartha.m kopa.m sa ncino.si?


tarhyekaikasya karmma prakaa"si.syate yata.h sa divasastat prakaa"sayi.syati| yato hatostana divasena vahnimayenodetavya.m tata ekaikasya karmma kiid.r"sametasya pariik.saa bahninaa bhavi.syati|


tat te.saa.m vinaa"sasya lak.sa.na.m yu.smaaka nce"svaradatta.m paritraa.nasya lak.sa.na.m bhavi.syati|


kenaapi prakaare.na ko.api yu.smaan na va ncayatu yatastasmaad dinaat puurvva.m dharmmalopenopasyaatavya.m,


ye tu dhanino bhavitu.m ce.s.tante te pariik.saayaam unmaathe patanti ye caabhilaa.saa maanavaan vinaa"se narake ca majjayanti taad.r"se.svaj naanaahitaabhilaa.se.svapi patanti|


prabhu rbhaktaan pariik.saad uddharttu.m vicaaradina nca yaavad da.n.dyaamaanaan adhaarmmikaan roddhu.m paarayati,


kintu k.sapaayaa.m caura iva prabho rdinam aagami.syati tasmin mahaa"sabdena gaganama.n.dala.m lopsyate muulavastuuni ca taapena gali.syante p.rthivii tanmadhyasthitaani karmmaa.ni ca dhak.syante|


tasye"svaradinasyaagamana.m pratiik.samaa.nairaakaa"nk.samaa.nai"sca yuu.smaabhi rdharmmaacaare"svarabhaktibhyaa.m kiid.r"sai rlokai rbhavitavya.m?


sa yaad.r"so .asti vayamapyetasmin jagati taad.r"saa bhavaama etasmaad vicaaradine .asmaabhi ryaa pratibhaa labhyate saasmatsambandhiiyasya premna.h siddhi.h|


apara.m sidomam amoraa tannika.tasthanagaraa.ni caite.saa.m nivaasinastatsamaruupa.m vyabhicaara.m k.rtavanto vi.samamaithunasya ce.s.tayaa vipatha.m gatavanta"sca tasmaat taanyapi d.r.s.taantasvaruupaa.ni bhuutvaa sadaatanavahninaa da.n.da.m bhu njate|


ya.h pa"suraasiit kintvidaanii.m na varttate sa evaa.s.tama.h, sa saptaanaam eko .asti vinaa"sa.m gami.syati ca|


tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


anantara.m naviinam aakaa"sama.n.dala.m naviinaa p.rthivii ca mayaa d.r.s.te yata.h prathamam aakaa"sama.n.dala.m prathamaa p.rthivii ca lopa.m gate samudro .api tata.h para.m na vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्