Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 kintu ye buddhihiinaa.h prak.rtaa jantavo dharttavyataayai vinaa"syataayai ca jaayante tatsad.r"saa ime yanna budhyante tat nindanta.h svakiiyavinaa"syatayaa vina.mk.syanti sviiyaadharmmasya phala.m praapsyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 কিন্তু যে বুদ্ধিহীনাঃ প্ৰকৃতা জন্তৱো ধৰ্ত্তৱ্যতাযৈ ৱিনাশ্যতাযৈ চ জাযন্তে তৎসদৃশা ইমে যন্ন বুধ্যন্তে তৎ নিন্দন্তঃ স্ৱকীযৱিনাশ্যতযা ৱিনংক্ষ্যন্তি স্ৱীযাধৰ্ম্মস্য ফলং প্ৰাপ্স্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 কিন্তু যে বুদ্ধিহীনাঃ প্রকৃতা জন্তৱো ধর্ত্তৱ্যতাযৈ ৱিনাশ্যতাযৈ চ জাযন্তে তৎসদৃশা ইমে যন্ন বুধ্যন্তে তৎ নিন্দন্তঃ স্ৱকীযৱিনাশ্যতযা ৱিনংক্ষ্যন্তি স্ৱীযাধর্ম্মস্য ফলং প্রাপ্স্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ကိန္တု ယေ ဗုဒ္ဓိဟီနား ပြကၖတာ ဇန္တဝေါ ဓရ္တ္တဝျတာယဲ ဝိနာၑျတာယဲ စ ဇာယန္တေ တတ္သဒၖၑာ ဣမေ ယန္န ဗုဓျန္တေ တတ် နိန္ဒန္တး သွကီယဝိနာၑျတယာ ဝိနံက္ၐျန္တိ သွီယာဓရ္မ္မသျ ဖလံ ပြာပ္သျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 kintu yE buddhihInAH prakRtA jantavO dharttavyatAyai vinAzyatAyai ca jAyantE tatsadRzA imE yanna budhyantE tat nindantaH svakIyavinAzyatayA vinaMkSyanti svIyAdharmmasya phalaM prApsyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 2:12
17 अन्तरसन्दर्भाः  

naravadha"scauryya.m lobho du.s.tataa prava ncanaa kaamukataa kud.r.s.tirii"svaranindaa garvvastama ityaadiini nirgacchanti|


tata.h para.m yii"su.h punaruditavaan adhunaaha.m gacchaami yuuya.m maa.m gave.sayi.syatha kintu nijai.h paapai rmari.syatha yat sthaanam aha.m yaasyaami tat sthaanam yuuya.m yaatu.m na "sak.syatha|


sva"sariiraartha.m yena biijam upyate tena "sariiraad vinaa"saruupa.m "sasya.m lapsyate kintvaatmana.h k.rte yena biijam upyate tenaatmato.anantajiivitaruupa.m "sasya.m lapsyate|


tatsarvve.na caasmabhya.m taad.r"saa bahumuulyaa mahaapratij naa dattaa yaabhi ryuuya.m sa.msaaravyaaptaat kutsitaabhilaa.samuulaat sarvvanaa"saad rak.saa.m praapye"svariiyasvabhaavasyaa.m"sino bhavitu.m "saknutha|


tebhya.h svaadhiinataa.m pratij naaya svaya.m vinaa"syataayaa daasaa bhavanti, yata.h, yo yenaiva paraajigye sa jaatastasya ki"nkara.h|


kintvime yanna budhyante tannindanti yacca nirbbodhapa"sava ivendriyairavagacchanti tena na"syanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्