Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 ii"svarabhaktau bhraat.rsnehe ca prema yu"nkta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ঈশ্ৱৰভক্তৌ ভ্ৰাতৃস্নেহে চ প্ৰেম যুঙ্ক্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ঈশ্ৱরভক্তৌ ভ্রাতৃস্নেহে চ প্রেম যুঙ্ক্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဤၑွရဘက္တော် ဘြာတၖသ္နေဟေ စ ပြေမ ယုင်္က္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Izvarabhaktau bhrAtRsnEhE ca prEma yugkta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:7
15 अन्तरसन्दर्भाः  

apara.m bhraat.rtvapremnaa paraspara.m priiyadhva.m samaadaraad eko.aparajana.m "sre.s.tha.m jaaniidhvam|


ato yaavat samayasti.s.thati taavat sarvvaan prati vi"se.sato vi"svaasave"smavaasina.h pratyasmaabhi rhitaacaara.h karttavya.h|


paraspara.m sarvvaa.m"sca prati yu.smaaka.m prema yu.smaan prati caasmaaka.m prema prabhunaa varddhyataa.m bahuphala.m kriyataa nca|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


bhraat.r.su prema ti.s.thatu| atithisevaa yu.smaabhi rna vismaryyataa.m


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


sarvvaan samaadriyadhva.m bhraat.rvarge priiyadhvam ii"svaraad bibhiita bhuupaala.m sammanyadhva.m|


vi"se.sato yuuya.m sarvva ekamanasa.h paradu.hkhai rdu.hkhitaa bhraat.rprami.na.h k.rpaavanta.h priitibhaavaa"sca bhavata|


vaya.m m.rtyum uttiiryya jiivana.m praaptavantastad bhraat.r.su premakara.naat jaaniima.h| bhraatari yo na priiyate sa m.rtyau ti.s.thati|


asmaaka.m k.rte sa svapraa.naa.mstyaktavaan ityanena vaya.m premnastattvam avagataa.h, apara.m bhraat.r.naa.m k.rte .asmaabhirapi praa.naastyaktavyaa.h|


ata ii"svare ya.h priiyate sa sviiyabhraataryyapi priiyataam iyam aaj naa tasmaad asmaabhi rlabdhaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्