Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 पतरस 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 j naana aayatendriyataam aayatendriyataayaa.m dhairyya.m dhairyya ii"svarabhaktim

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 জ্ঞান আযতেন্দ্ৰিযতাম্ আযতেন্দ্ৰিযতাযাং ধৈৰ্য্যং ধৈৰ্য্য ঈশ্ৱৰভক্তিম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 জ্ঞান আযতেন্দ্রিযতাম্ আযতেন্দ্রিযতাযাং ধৈর্য্যং ধৈর্য্য ঈশ্ৱরভক্তিম্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဇ္ဉာန အာယတေန္ဒြိယတာမ် အာယတေန္ဒြိယတာယာံ ဓဲရျျံ ဓဲရျျ ဤၑွရဘက္တိမ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 jnjAna AyatEndriyatAm AyatEndriyatAyAM dhairyyaM dhairyya Izvarabhaktim

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 पतरस 1:6
40 अन्तरसन्दर्भाः  

tasmaadeva dhairyyamavalambya svasvapraa.naan rak.sata|


kintu ye "srutvaa saralai.h "suddhai"scaanta.hkara.nai.h kathaa.m g.rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam.rtsvaruupaa.h|


paulena nyaayasya parimitabhogasya caramavicaarasya ca kathaayaa.m kathitaayaa.m satyaa.m phiilik.sa.h kampamaana.h san vyaaharad idaanii.m yaahi, aham avakaa"sa.m praapya tvaam aahuusyaami|


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


yad apratyak.sa.m tasya pratyaa"saa.m yadi vaya.m kurvviimahi tarhi dhairyyam avalambya pratiik.saamahe|


mallaa api sarvvabhoge parimitabhogino bhavanti te tu mlaanaa.m sraja.m lipsante kintu vayam amlaanaa.m lipsaamahe|


kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m


parimitabhojitvamityaadiinyaatmana.h phalaani santi te.saa.m viruddhaa kaapi vyavasthaa nahi|


yathaa ce"svarasya mahimayuktayaa "saktyaa saanandena puur.naa.m sahi.s.nutaa.m titik.saa ncaacaritu.m "sak.syatha taad.r"sena puur.nabalena yad balavanto bhaveta,


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


tasmaad yu.smaabhi ryaavanta upadravakle"saa.h sahyante te.su yad dheैryya.m ya"sca vi"svaasa.h prakaa"syate tatkaara.naad vayam ii"svariiyasamiti.su yu.smaabhi.h "slaaghaamahe|


ii"svarasya premni khrii.s.tasya sahi.s.nutaayaa nca prabhu.h svaya.m yu.smaakam anta.hkara.naani vinayatu|


sviik.rte"svarabhaktiinaa.m yo.sitaa.m yogyai.h satyarmmabhi.h svabhuu.sa.na.m kurvvataa.m|


sarvve.saa.m maanavaanaa.m k.rte vi"se.sato vaya.m yat "saantatvena nirvvirodhatvena ce"scarabhakti.m viniitatva ncaacaranta.h kaala.m yaapayaamastadartha.m n.rpatiinaam uccapadasthaanaa nca k.rte te karttavyaa.h|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


ya.h ka"scid itara"sik.saa.m karoti, asmaaka.m prabho ryii"sukhrii.s.tasya hitavaakyaanii"svarabhakte ryogyaa.m "sik.saa nca na sviikaroti


sa.myatecchayaa yuktaa ye"svarabhakti.h saa mahaalaabhopaayo bhavatiiti satya.m|


bhaktave"saa.h kintvasviik.rtabhaktigu.naa bhavi.syanti; etaad.r"saanaa.m lokaanaa.m sa.mmarga.m parityaja|


anantajiivanasyaa"saato jaataayaa ii"svarabhakte ryogyasya satyamatasya yat tatvaj naana.m ya"sca vi"svaasa ii"svarasyaabhirucitalokai rlabhyate tadartha.m


kintvatithisevakena sallokaanuraagi.naa viniitena nyaayyena dhaarmmike.na jitendriye.na ca bhavitavya.m,


vi"se.sata.h praaciinalokaa yathaa prabuddhaa dhiiraa viniitaa vi"svaase premni sahi.s.nutaayaa nca svasthaa bhaveyustadvat


yato yuuya.m yene"svarasyecchaa.m paalayitvaa pratij naayaa.h phala.m labhadhva.m tadartha.m yu.smaabhi rdhairyyaavalambana.m karttavya.m|


ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|


ata.h "sithilaa na bhavata kintu ye vi"svaasena sahi.s.nutayaa ca pratij naanaa.m phalaadhikaari.no jaataaste.saam anugaamino bhavata|


anena prakaare.na sa sahi.s.nutaa.m vidhaaya tasyaa.h pratyaa"saayaa.h phala.m labdhavaan|


jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka.m tat sarvva.m gauravasadgu.naabhyaam asmadaahvaanakaari.nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya.m dattavatii|


ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


yo jano .aparaan vandiik.rtya nayati sa svaya.m vandiibhuuya sthaanaantara.m gami.syati, ya"sca kha"ngena hanti sa svaya.m kha"ngena ghaani.syate| atra pavitralokaanaa.m sahi.s.nutayaa vi"svaasena ca prakaa"sitavya.m|


ye maanavaa ii"svarasyaaj naa yii"sau vi"svaasa nca paalayanti te.saa.m pavitralokaanaa.m sahi.s.nutayaatra prakaa"sitavya.m|


tava kriyaa.h "srama.h sahi.s.nutaa ca mama gocaraa.h, tva.m du.s.taan so.dhu.m na "sakno.si ye ca preritaa na santa.h svaan preritaan vadanti tva.m taan pariik.sya m.r.saabhaa.si.no vij naatavaan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्