Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 9:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 ki ncaitasmin yu.smaan adhyasmaaka.m "slaaghaa yad atathyaa na bhavet yuuya nca mama vaakyaanusaaraad yad udyataasti.s.theta tadarthameva te bhraataro mayaa pre.sitaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किञ्चैतस्मिन् युष्मान् अध्यस्माकं श्लाघा यद् अतथ्या न भवेत् यूयञ्च मम वाक्यानुसाराद् यद् उद्यतास्तिष्ठेत तदर्थमेव ते भ्रातरो मया प्रेषिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিঞ্চৈতস্মিন্ যুষ্মান্ অধ্যস্মাকং শ্লাঘা যদ্ অতথ্যা ন ভৱেৎ যূযঞ্চ মম ৱাক্যানুসাৰাদ্ যদ্ উদ্যতাস্তিষ্ঠেত তদৰ্থমেৱ তে ভ্ৰাতৰো মযা প্ৰেষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিঞ্চৈতস্মিন্ যুষ্মান্ অধ্যস্মাকং শ্লাঘা যদ্ অতথ্যা ন ভৱেৎ যূযঞ্চ মম ৱাক্যানুসারাদ্ যদ্ উদ্যতাস্তিষ্ঠেত তদর্থমেৱ তে ভ্রাতরো মযা প্রেষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိဉ္စဲတသ္မိန် ယုၐ္မာန် အဓျသ္မာကံ ၑ္လာဃာ ယဒ် အတထျာ န ဘဝေတ် ယူယဉ္စ မမ ဝါကျာနုသာရာဒ် ယဒ် ဥဒျတာသ္တိၐ္ဌေတ တဒရ္ထမေဝ တေ ဘြာတရော မယာ ပြေၐိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kinjcaitasmin yuSmAn adhyasmAkaM zlAghA yad atathyA na bhavEt yUyanjca mama vAkyAnusArAd yad udyatAstiSThEta tadarthamEva tE bhrAtarO mayA prESitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 9:3
7 अन्तरसन्दर्भाः  

puurvva.m tasya samiipe.aha.m yu.smaabhiryad a"slaaghe tena naalajje kintu vaya.m yadvad yu.smaan prati satyabhaavena sakalam abhaa.saamahi tadvat tiitasya samiipe.asmaaka.m "slaaghanamapi satya.m jaata.m|


yu.smaan prati mama mahetsaaho jaayate yu.smaan adhyaha.m bahu "slaaghe ca tena sarvvakle"sasamaye.aha.m saantvanayaa puur.no har.se.na praphullita"sca bhavaami|


ato hetostva.m yathaarabdhavaan tathaiva karinthinaa.m madhye.api tad daanagraha.na.m saadhayeti yu.smaan adhi vaya.m tiita.m praarthayaamahi|


te yathaa de"saadhipaanaa.m "saasakaanaa nca nighnaa aaj naagraahi.n"sca sarvvasmai satkarmma.ne susajjaa"sca bhaveyu.h


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्