Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 ato heto.h samitiinaa.m samak.sa.m yu.smatpremno.asmaaka.m "slaaghaayaa"sca praamaa.nya.m taan prati yu.smaabhi.h prakaa"sayitavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नोऽस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অতো হেতোঃ সমিতীনাং সমক্ষং যুষ্মৎপ্ৰেম্নোঽস্মাকং শ্লাঘাযাশ্চ প্ৰামাণ্যং তান্ প্ৰতি যুষ্মাভিঃ প্ৰকাশযিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অতো হেতোঃ সমিতীনাং সমক্ষং যুষ্মৎপ্রেম্নোঽস্মাকং শ্লাঘাযাশ্চ প্রামাণ্যং তান্ প্রতি যুষ্মাভিঃ প্রকাশযিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အတော ဟေတေား သမိတီနာံ သမက္ၐံ ယုၐ္မတ္ပြေမ္နော'သ္မာကံ ၑ္လာဃာယာၑ္စ ပြာမာဏျံ တာန် ပြတိ ယုၐ္မာဘိး ပြကာၑယိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 atO hEtOH samitInAM samakSaM yuSmatprEmnO'smAkaM zlAghAyAzca prAmANyaM tAn prati yuSmAbhiH prakAzayitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:24
5 अन्तरसन्दर्भाः  

ittha.m sati yihuudiyaagaaliil"somiro.nade"siiyaa.h sarvvaa ma.n.dalyo vi"sraama.m praaptaastatastaasaa.m ni.s.thaabhavat prabho rbhiyaa pavitrasyaatmana.h saantvanayaa ca kaala.m k.sepayitvaa bahusa.mkhyaa abhavan|


puurvva.m tasya samiipe.aha.m yu.smaabhiryad a"slaaghe tena naalajje kintu vaya.m yadvad yu.smaan prati satyabhaavena sakalam abhaa.saamahi tadvat tiitasya samiipe.asmaaka.m "slaaghanamapi satya.m jaata.m|


yu.smaan prati mama mahetsaaho jaayate yu.smaan adhyaha.m bahu "slaaghe ca tena sarvvakle"sasamaye.aha.m saantvanayaa puur.no har.se.na praphullita"sca bhavaami|


etad aham aaj nayaa kathayaamiiti nahi kintvanye.saam utsaahakaara.naad yu.smaakamapi premna.h saaralya.m pariik.situmicchataa mayaitat kathyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्