Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 8:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 prabho rgauravaaya yu.smaakam icchukataayai ca sa samitibhiretasyai daanasevaayai asmaaka.m sa"ngitve nyayojyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं सङ्गित्वे न्ययोज्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 প্ৰভো ৰ্গৌৰৱায যুষ্মাকম্ ইচ্ছুকতাযৈ চ স সমিতিভিৰেতস্যৈ দানসেৱাযৈ অস্মাকং সঙ্গিৎৱে ন্যযোজ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 প্রভো র্গৌরৱায যুষ্মাকম্ ইচ্ছুকতাযৈ চ স সমিতিভিরেতস্যৈ দানসেৱাযৈ অস্মাকং সঙ্গিৎৱে ন্যযোজ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ပြဘော ရ္ဂော်ရဝါယ ယုၐ္မာကမ် ဣစ္ဆုကတာယဲ စ သ သမိတိဘိရေတသျဲ ဒါနသေဝါယဲ အသ္မာကံ သင်္ဂိတွေ နျယောဇျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 prabhO rgauravAya yuSmAkam icchukatAyai ca sa samitibhirEtasyai dAnasEvAyai asmAkaM saggitvE nyayOjyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 8:19
20 अन्तरसन्दर्भाः  

ma.n.daliinaa.m praaciinavargaan niyujya praarthanopavaasau k.rtvaa yatprabhau te vya"svasan tasya haste taan samarpya


tata.h para.m preritaga.no lokapraaciinaga.na.h sarvvaa ma.n.dalii ca sve.saa.m madhye bar"sabbaa naamnaa vikhyaato manoniitau k.rtvaa paulabar.nabbaabhyaa.m saarddham aantiyakhiyaanagara.m prati pre.sa.nam ucita.m buddhvaa taabhyaa.m patra.m prai.sayan|


tatkaara.naad vayam ekamantra.naa.h santa.h sabhaayaa.m sthitvaa prabho ryii"sukhrii.s.tasya naamanimitta.m m.rtyumukhagataabhyaamasmaaka.m


svaanugatalokaanaa.m tiimathiyeraastau dvau janau maakidaniyaade"sa.m prati prahitya svayam aa"siyaade"se katipayadinaani sthitavaan|


tata.h sarvvanagara.m kalahena paripuur.namabhavat, tata.h para.m te maakidaniiyagaayaaristaarkhanaamaanau paulasya dvau sahacarau dh.rtvaikacittaa ra"ngabhuumi.m javena dhaavitavanta.h|


tat kevala.m nahi kintu yena melanam alabhaamahi tenaasmaaka.m prabhu.naa yii"sukhrii.s.tena saampratam ii"svare samaanandaama"sca|


tat kevala.m nahi kintu kle"sabhoge.apyaanandaamo yata.h kle"saaाd dhairyya.m jaayata iti vaya.m jaaniima.h,


ataeva yu.smaaka.m hitaaya sarvvameva bhavati tasmaad bahuunaa.m pracuraanuुgrahapraapte rbahulokaanaa.m dhanyavaadene"svarasya mahimaa samyak prakaa"si.syate|


ato .adhunaa tatkarmmasaadhana.m yu.smaabhi.h kriyataa.m tena yadvad icchukataayaam utsaahastadvad ekaikasya sampadanusaare.na karmmasaadhanam api jani.syate|


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


yato yaa mahopaayanasevaasmaabhi rvidhiiyate taamadhi vaya.m yat kenaapi na nindyaamahe tadartha.m yataamahe|


yata aakhaayaade"sasthaa lokaa gatavar.sam aarabhya tatkaaryya udyataa.h santiiti vaakyenaaha.m maakidaniiyalokaanaa.m samiipe yu.smaaka.m yaam icchukataamadhi "slaaghe taam avagato.asmi yu.smaaka.m tasmaad utsaahaaccaapare.saa.m bahuunaam udyogo jaata.h|


aparam ii"svaro yu.smaan prati sarvvavidha.m bahuprada.m prasaada.m prakaa"sayitum arhati tena yuuya.m sarvvavi.saye yathe.s.ta.m praapya sarvve.na satkarmma.naa bahuphalavanto bhavi.syatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्